अध्यायः 199
अर्जुनेन अनुरूपपुरोहितसंपादनं पृष्टेन गन्धर्वेण धौम्यवरणाक्ष्यनुज्ञा ॥ 1 ॥ गन्धर्वाय आग्नेयास्त्रदानम् ॥ 2 ॥ उत्को चतीर्थे पाण्डवैः धौम्यस्य पौरोहित्ये वरणम् ॥ 3 ॥
अर्जुन उवाच । 
					अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् ।
						पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥
						गन्धर्व उवाच । 
					यवीयान्देवलस्यैष वने भ्राता तपस्यति ।
						धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ ॥
						वैशंपायन उवाच । 
					ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि ।
						गन्धर्वाय `स च प्रीतो वचनं चेदमब्रवीत् ॥
					मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे ।
						उपकारकृतं मित्रं प्रतिकारेण योजये ॥
					गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम ।
						एवमुक्तोऽर्जुनः' प्रीतो वचनं चेदमब्रवीत् ॥
					त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम ।
						कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत् ॥
					तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह ।
						रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे ॥
					तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते ।
						तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥
					तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः ।
						वन्येन फलमूलेन पौरोहित्येन चैव ह ॥
					ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः ।
						ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे ॥
					पुरोहितेन तेनाथ गुरुणा संगतास्तदा ।
						नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥
					स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः ।
						वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः ॥
					तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया ।
						मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः ॥
					स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि ।
						तेन धर्मविदा पार्था योज्या सर्वविदा वृताः ॥
					मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः ।
						बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे ॥
					कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः ।
						मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोनद्विशततमोऽध्यायः ॥ 199 ॥ ॥ समाप्तं चैत्ररथपर्व ॥