अध्यायः 216
द्रौपदींप्रति कुन्त्या आशीर्वादः ॥ 1 ॥ श्रीकृष्णप्रेषितालंकारादीनां पाण्डवैः स्वीकारः ॥ 2 ॥
वैशंपायन उवाच । 
					पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह ।
						न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन ॥
					कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः ।
						नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः ॥
					कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला ।
						कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥
					रूपलक्षणसंपन्नां शीलाचारसमन्विताम् ।
						द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥
					यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।
						रोहिणी च यथा सोमे दमयन्ती यथा नले ॥
					यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।
						यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥
					जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता ।
						सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता ॥
					अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून् ।
						पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥
					कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।
						अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला ॥
					पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।
						कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥
					पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते ।
						तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं ॥
					यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम् ।
						तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां ॥
						वैशंपायन उवाच । 
					ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः ।
						वैदूर्यमणिचित्राणि हैमान्याभरणानि च ॥
					वासांसि च महार्हाणि नानादेश्यानि माधवः ।
						कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥
					शयनासनयानानि विविधानि महान्ति च ।
						वैदूर्यवज्रचित्राणि शतशो भाजनानि च ॥
					रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः ।
						प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः ॥
					गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् ।
						रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान् ॥
					कोटिशश्च सुवर्णं च तेषामकृतकं तथा ।
						वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥
					तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः ।
						मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥ ॥ समाप्तं वैवाहिकपर्व ॥
1-216-12 हे वधु अद्य ॥ षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥