अध्यायः 038

आगतान्भीष्णादीन्समान्य तत्तदधिकारेषु तेषांतेषां नियमनम् ॥ 1 ॥ राजसूययागः ॥ 2 ॥

वैशम्पायन उवाच ॥

पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः ।
अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ॥
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ।
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः ॥
इदं वः सुमहच्चैव यदिहास्ति धनं मम ।
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रितः ॥
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः ।
युयोज स यथायोगमधिकारेष्वनन्तरम् ॥
`पङ्क्त्यारोपणकार्ये च उच्छिष्टापनये पुनः ।
भोजनावेक्षणे चैव युयुत्सुं समयोजयत्' ॥
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् । परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् ।
राज्ञां तु प्रतिपूजार्थं सञ्जयं न्ययोजयत् ।
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती ॥
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे ।
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ॥
तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् । बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः ।
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ॥
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् ।
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ॥
`कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्ति चार्चनम् ॥ अन्याः सर्वाः स्नुषास्तासां सन्देशं यान्तु माचिरम् ।
तिष्ठेत्कृष्णान्तिके सोयमर्जुनः कार्यसिद्धये' ॥
चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत् ।
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम् ॥
द्रष्टुकामः सभां चैव धर्मराजं यधिष्ठिरम् ।
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् ॥
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् ।
कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात् ॥
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ।
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः ॥
लोकराजविमानैश्च ब्राह्मणावसथैः सह ।
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा ॥
विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः । राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः ।
अशोभत सदो राजन्कौन्तेयस्य महात्मनः ॥
ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः ।
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ॥
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् । अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः ।
रत्नोपहारसम्पन्नो बभूव स समागमः ॥
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः ।
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ॥
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः ।
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥ ॥ समाप्तं च राजसूयपर्व ॥