अध्यायः 166
अर्जुनेन युधिष्ठिरादीन्प्रति संक्षेपेण स्वकीयस्वर्गनिवासप्रकारकथनम् ॥ 1 ॥
वैशंपायन उवाच । 
					ततः कदाचिद्धरिसंप्रयुक्तं
							महेन्द्रवाहं सहसोपयातम् ।
						
						विद्युत्प्रभं प्रेक्ष्य महारथानां
							हर्षोऽर्जुनं चिन्तयतां बभूव ॥
						
					स दीप्यमानः सहसाऽन्तरिक्षं
							प्रकाशयन्मातलिसंगृहीतः ।
						
						बभौ महोल्केव घनान्तरस्था
							शिखेव चाग्नेर्ज्वलिता विधूमा ॥
						
					तमास्थितः संददृशे किरीटी
							स्रग्वी नवान्याभरणानि बिभ्रत् ।
						
						धनंजयो वज्रधरप्रभावः
							श्रिया ज्वलन्पर्वतमाजगाम् ॥
						
					स शैलमासाद्य किरीटमाली
							महेन्द्रवाहादवरुह्य तस्मात् ।
						
						धौम्यस्य पादावभिवाद्य पूर्व-
							मजातशत्रोस्तदनन्तरं च ॥
						
					वृकोदरस्यापि च वन्द्य पादौ
							माद्रीसुताभ्यामभिवादितश्च ।
						
						समेत्य कृष्णां परिसान्त्व्य चैनां
							प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥
						
					बभूव तेषां परमः प्रहर्ष-
							स्तेनाप्रमेयेण समेत्य तत्र ।
						
						स चापि तान्प्रेक्ष्य किरीटमाली
							ननन्द राजानमभिप्रशंसन् ॥
						
					यमास्थितः सप्त जघान पूगान्
							दितेः सुतानां नमुचेर्निहन्ता ।
						
						तमिन्द्रवाहं समुपेत्य पार्थाः
							प्रदक्षिणं चक्रुरदीनसत्वाः ॥
						
					ते मातलेश्चक्रुरतीव हृष्टाः
							सत्कारमग्र्यं सुरराजतुल्यम् ।
						
						सर्वं यथावच्च दिवौकसङ्घं
							पप्रच्युरेनं कुरुराजपुत्राः ॥
						
					तानप्यसौ मातलिरभ्यनन्द-
							त्पितेव पुत्राननुशिष्य पार्थान् ।
						
						ययौ रथेनाप्रतिमप्रभेण
							पुनः सकाशं त्रिदिवेश्वरस्य ॥
						
					गते तु तस्मिन्वरदेववाहे
							शक्रात्मजः सर्वरिपुप्रमाथी ।
						
						`साक्षात्सहस्राक्ष इव प्रतीतः
							श्रीमान्स्वदेहादवमुच्य जिष्णुः' ॥
						
					शक्रेण दत्तानिददौ महात्मा
							महाधनान्युत्तमरूपवन्ति ।
						
						दिवाकराभाणि विभूषणानि
							प्रीतः प्रियायै सुतसोममात्रे ॥
						
					ततऋः स तेषां कुरुपुङ्गवानां
							तेषां च सूर्याग्निसमप्रभाणाम् ।
						
						विप्रर्षभाणामुपविश्य मध्ये
							सर्वं यथावत्कथयांबभूव ॥
						
					एवं मयाऽस्त्राण्युपशिक्षितानि
							शक्राच्च वायोश्च शिवाच्च साक्षात् ।
						
						तथैव शीलेन समाधिना च
							प्रीताः सुरा मे सहिताः सहेन्द्राः ॥
						
					संक्षेपतो वै स विशुद्धकर्मा
							तेभ्यः समाख्याय दिवःप्रवेशम् ।
						
						माद्रीसुताभ्यां सहितः किरीटी
							सुष्वाप तामावसतिं प्रतीतः ॥
					इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि षट््षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
3-166-1 हरिभिरश्वैः संप्रयुक्तम् । महेन्द्रस्य वाहं रथम् ॥ 3-166-5 प्रह्वो नम्रः । उपह्णरे समीपे ॥ 3-166-7 पूगान्यूथानि ॥ 3-166-8 एनं मातलिम् ॥ 3-166-11 सुतसोमो भीमाद्द्रौपद्यां जातः ॥ 3-166-14 आवसतिं रात्रिम् । प्रतीतो हृष्ठः ॥