अध्यायः 282

रावणेन सीतासमीपमेत्य बहुधाप्रलोभनेऽप्यविकृतमानसया तया प्रत्याख्याने स्वावासंप्रतिगमनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् ।
मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् ॥
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले ।
रावणःकामबाणार्तो ददर्शोपससर्प च ॥
देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि ।
अजितोशोकवनिकां ययौ कन्दर्पपीडितः ॥
दिव्याम्बरधरः श्रीमन्सुमृष्टमणिकुण्डलः ।
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥
न कल्पवृक्षसदृशोयत्नादपि विभूषितः ।
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः ॥
स तस्यास्तनुमध्यायाः समीपे रजनीचरः ।
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रैहः ॥
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः ।
इदमित्यब्रवीद्वाक्यं त्रस्तां रौहीमिवाबलाम् ॥
सीते पर्याप्तमेतावत्कृतोभर्तुरनुग्रहः ।
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥
भजस्वमां वरारोहे महार्हाभरणाम्बरा ।
भवमे सर्वनारीणामुत्तमा वरवर्णिनी ॥
सन्ति मे देवक्न्याश्च गन्धर्वाणआं च योषितः । सन्ति दानवन्याश् दैत्यानां चापि योषितः ।
`तासामद्यविशालाक्षि सर्वासां मे भवोत्तमा ॥
चतुर्दश पिशाचीनां कोट्यो मे वचने स्थिताः ।
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः ।
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥
गन्दर्वाप्सरसो भद्रे मामापानगतं सदा ।
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः ।
पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च ।
यथैव त्रिदशेशस्यतथैव मम भामिनि ॥
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव ।
भार्या मे भवसुश्रोणि यथा मण्डोदरीतथा ॥
इत्युक्ता तेन वैदेही परिवृत्य सुभानना ।
तृणमनतरतः कृत्वातमुवाच निशाचरम् ॥
अशिवेनातिवामोरूरजस्रं नेत्रवारिणा ।
स्तनावपतितौ बाला संहतावभिवर्षती ॥
`व्यवस्थाप्यकथंचित्सा विषादादतिमोहिता' ।
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर । विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ।
तद्भद्रमुख भद्रं ते मानसं विनिवर्त्यताम् ॥
परदाराऽस्म्यलभ्या च सततं च पतिव्रता ।
न चैवौपयिकी भार्य मानुषी तव राक्षस ॥
विवशां धर्षयित्वच कां त्वं प्रीतिमवाप्स्यसि ।
न च पालयसे धर्मं लोकपालसमः कथम् ॥
भ्रातरं राजराजं तं महेश्वरसस्वं प्रभुम् ।
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥
इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ ।
शिरोधरां च तन्वङ्गी मुस्वं प्रच्छाद्यवाससा ॥
तस्य रुदत्या भामित्या दीर्घा वेणी सुसयता ।
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥
श्रुत्वा तद्रावणो वाक्यं सीतयोक्तं सुनिषुरम् ।
प्रत्याख्यातोऽपिदुर्मेधाः पुनरेवाब्रवीद्वचः ॥
काममङ्गनि मे सीते दुनोतु मकरध्वजः ।
नत्वामकामां सुश्रोणीं समेप्ये चारुहासिनीं ॥
किंनु शक्यं मया कर्तुं यत्त्वमद्यापिमानुषम् ।
आहारभूतमस्माकं राममेवानुरुध्यसे ॥
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसमहेश्वरः ।
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥
राक्षसीभिः परिवृतावैदेही शोककशिंता । सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि द्व्यशीत्यधिकद्विशततमोऽध्यायः ॥ 282 ॥

3-282-2 उपास्यन्तीमुपास्यमानाम् ॥ 3-282-7 रौहीं हरिणीम् ॥ 3-282-8 परिकर्म वस्त्राभरणादिना प्रसाधनम् ॥ 3-282-20 विनिवर्त्यतां मत्त इति शेषः ॥ 3-282-21 औपयिकी उपयोगाही ॥