अध्यायः 124
					 धृतराष्ट्रेण श्रीकृष्णंप्रति दुर्योधनानुनयप्रार्थन ॥ 1 ॥
						श्रीकृष्णेन दुर्योधनानुनयः ॥ 2 ॥ 
					
					
						भगवन्नेवमेवैतद्यथा वदसि नारद ।
						इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः ।
						स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥
					 
					
						न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् ।
							`न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन ॥'
						
					 
					
						अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ।
						अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ॥
					 
					
						न श्रृणोति महाबाहो वचनं साधु भाषितम् ।
							गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः ।
						
						अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् ॥
						
					 
					
						स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् ।
						अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् ॥
					 
					
						सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन ॥
						
						वैशंपायन उवाच । 
					 
					
						ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ।
						अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥
					 
					
						दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम ।
						शर्मार्थं ते विशेषेण सानुबन्धस्य भारत ॥
					 
					
						महाप्रज्ञकुले जातः साध्वेतत्कर्तुमर्हसि ।
						श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः ॥
					 
					
						दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः ।
						त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥
					 
					
						धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् ।
							असतां विपरीता तु लक्ष्यते भरतर्षभ ।
						
						विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ॥
						
					 
					
						अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ।
						अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत ॥
					 
					
						तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ।
						भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप ॥
					 
					
						अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ॥
						
					 
					
						प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः ।
							सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ।
						
						तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ॥
						
					 
					
						पितामहस्य द्रोणस्य विदुरस्य महामतेः ।
						कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ॥
					 
					
						अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः ।
						ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप ॥
					 
					
						शमे शर्म भवेत्तात सर्वस्य जगतस्तथा ।
							ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् ।
						
						तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥
						
					 
					
						एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत ।
						उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम् ॥
					 
					
						रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः ।
						
						सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम् ॥
						
					 
					
						श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।
						विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ॥
					 
					
						यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते ।
						स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥
					 
					
						यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते ।
						आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥
					 
					
						योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
						शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥
					 
					
						सतां मतमतिक्रम्य योऽसतां वर्तते मते ।
						शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥
					 
					
						मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते ।
						स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥
					 
					
						योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम् ।
						परान्वृणीति स्वान्द्वेष्टि तं गौस्त्यजति भारत ॥
					 
					
						तत्वं विरुद्धा तैर्वीरैस्येतत्राणमिच्छसि ।
						अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥
					 
					
						को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् ।
						अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥
					 
					
						जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।
						न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥
					 
					
						मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः ।
						त्वयि सम्यङ्भहाबाहो प्रतिपन्ना यशस्विनः ॥
					 
					
						त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ ।
						स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥
					 
					
						त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ ।
						धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासंभवे नराः ॥
					 
					
						पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते ।
						मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते ॥
					 
					
						इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः ।
						कामार्थावनुपायेन लिप्समानो विनश्यति ॥
					 
					
						कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
						न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन ॥
					 
					
						उपायं धर्ममेवाहुस्त्रिवर्गस्य विशांपते ।
						लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥
					 
					
						स त्वं तातानुपायेन लिप्ससे भरतर्षभ ।
						आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ॥
					 
					
						आत्मानं तक्षति ह्येष वनं परशुना यथा ।
							यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ।
						
						न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ॥
						
					 
					
						अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः ।
						आत्मवान्नावमन्येत त्रिषु लोकेषु भारत ॥
					 
					
						अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान् ।
						अमर्षवशमापन्नो न किंचिद्बुद्व्यते जनः ॥
					 
					
						छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ।
						श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम् ॥
					 
					
						तैर्हि संप्रीपमाणस्त्वं सर्वान्कामानवाप्स्यसि ।
						पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम ॥
					 
					
						पाण्डवान्पृष्ठतः कृत्वा त्राणमाशससऽन्वतः ।
						दुःशासने दुर्विषहे कर्णे चापि ससौबले ॥
					 
					
						एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ।
						न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ॥
					 
					
						विक्रमे चाप्यपर्याप्तः पाण्डवान्प्रति भारत ।
						न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ॥
					 
					
						क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ।
						इदं सनिहितं तात समग्रं पार्थिवं बलम् ॥
					 
					
						अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ।
						भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ॥
					 
					
						अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ।
							अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः ।
						
						मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥
						
					 
					
						दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले ।
						योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥
					 
					
						किं ते जनक्षयेणेह कृतेन भरतर्षभ ।
						यस्मिञ्चिते जितं ते स्यात्पुमानेकः स दृश्यतां ॥
					 
					
						यः सदेवान्सगन्धर्वान्सयक्षासुरपन्नगान् ।
						अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः ॥
					 
					
						तथा विराटनगरे श्रूयते महदद्भुतम् ।
						एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥
					 
					
						युद्धे येन महादेवः साक्षात्सन्तोषितः शिवः ।
							तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।
						
						आशंससीह समरे वीरमर्जुनमूर्जितम् ॥
						
					 
					
						मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति ।
						युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः ॥
					 
					
						बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
						पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥
					 
					
						पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा ।
						त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः ॥
					 
					
						अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।
						कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥
					 
					
						त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः ।
						महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम् ॥
					 
					
						मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् ।
						अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि ॥
					 
					
						पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।
						संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥ ॥
					 
					 इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 
					 5-124-19 शास्त्रे शासने ॥ 5-124-22 किंपाकं महाकालफलम् ॥ 5-124-24 निःश्रेयसं कल्याणम् ॥ 5-124-28 गौः भूमिः ॥ 5-124-32 उपचरिताः
						प्रचारिताः ॥ 5-124-35 अर्थं कलि कलहहेतम ॥ 5-124-36 अनुपायन हीनोपायेन ॥ 5-124-44 निर्मितां वशीकरणेनोत्पादिताम् ॥ 5-124-52 यस्मिन्नर्जुने जिते सति
						ते तव जितं जयः स्यात् ॥