अध्यायः 037
					 धृतराष्ट्रेण अल्पायुष्ट्वकारणप्रश्ने विदुरेण तदभिधाय
						नीतिकथनपूर्वकं कुरुपाण्डवसन्धिकरणविधानम् ॥ 1 ॥ 
					
					
						सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत् ।
						वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥
					 
					
						तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत् ।
						अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा ॥
					 
					
						यश्चाशिष्यं शास्ति वै यश्च तुष्ये-
							द्यश्चातिवेलं भजते द्विषन्तम् ।
						
						स्त्रियश्च यो रक्षति भद्रमश्रुते
							यश्चायाच्यं याचते कत्थते वा ॥
						
					 
					
						यश्चाभिजातः प्रकरोत्यकार्यं
							यश्चाबलो बलिना नित्यवैरी ।
						
						अश्रद्दधानाय च यो ब्रवीति
							यश्चाकाम्यं कामयते नरेन्द्र ।
						
					 
					
						वध्वाऽवहासं श्वशुरो मन्यते यो
							वध्वाऽवसन्नभयो मानकामः ।
						
						परक्षेत्रे निर्वपति यश्च बीजं
							स्त्रियं च यः परिवदतेऽतिवेलम् ॥
						
					 
					
						यश्चापि लब्ध्वा न स्मरामीति वादी
							दत्त्वा च यः कत्थति याच्यमानः ।
						
						यश्चासतः सान्त्वमुपानयीत
							एतान्नयन्ति निरयं पाशहस्ताः ॥
						
					 
					
						यस्मिन्यथा वर्तते यो मनुष्य-
							स्तस्मिंस्तथा वर्तितव्यं स धर्मः ।
						
						मायाचारो मायया वर्तितव्यः
							साध्वाचारः साधुना प्रत्युपेयः ॥
						
					 
					
						जरा रूपं हरति हि धैर्यमाशा
							मृत्युः प्राणान्धर्मचर्यामसूया
						
						कामो ह्रियं वृत्तमनार्यसेवा
							क्रोधः श्रियं सर्वमेवाभिमानः ॥
						
						धृतराष्ट्र उवाच । 
					 
					
						शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।
						नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥
						विदुर उवाच । 
					 
					
						अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप ।
						क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥
					 
					
						एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
						एतानि मानवान्ध्नन्ति न मृत्युर्भद्रमस्तु ते ॥
					 
					
						विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः ।
						वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥
					 
					
						आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः ।
							शरणागतहा चैव सर्वे ब्रह्महणः समाः ।
						
						एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥
						
					 
					
						गृहीतवाक्यो नयविद्वदान्यः
							शेषान्नभोक्ता ह्यविहिंसकश्च ।
						
						नानर्थकृत्याकुलितः कृतज्ञः
							सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥
						
					 
					
						सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
						अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
					 
					
						यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
						अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥
					 
					
						त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
						ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
					 
					
						आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
						आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
					 
					
						द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम् ।
						तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥
					 
					
						उक्तं मया द्यूतकालेऽपि राज-
							न्नेदं युक्तं वचनं प्रातिपेय ।
						
						तदौषधं पथ्यमिवातुरस्य
							न रोचते तव वैचित्रवीर्य ॥
						
					 
					
						काकैरिमांश्चित्रबर्हान्मयूरान्
							पराजयेथाः पाण्डवान्धार्तराष्ट्रैः ।
						
						हित्वा सिंहान्क्रोष्टुकान्गूहमानः
							प्राप्ते काले शोचिता त्वं नरेन्द्रः ॥
						
					 
					
						यस्तात न क्रुध्यति सर्वकालं
							भृत्यस्य भक्तस्य हिते रतस्य ।
						
						तस्मिन्भृत्या भर्तरि विश्वसन्ति
							न चैनमापत्सु परित्यजन्ति ॥
						
					 
					
						न भृत्यानां वृत्तिसंरोधनेन
							राज्यं धनं सञ्जिघृक्षेदपूर्वम् ।
						
						त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः
							स्निग्धा ह्यमात्या परिहीनभोगाः ॥
						
					 
					
						कृत्यानि पूर्वं परिसङ्ख्याय सर्वा-
							ण्यायव्यये चानुरूपां च वृत्तिम् ।
						
						सङ्गृह्णीयादनुरूपान्सहायान्
							सहायसाध्यानि हि दुष्कराणि ॥
						
					 
					
						अभिप्रायं यो विदित्वा तु भर्तुः
							सर्वाणि कार्याणि करोत्यतन्द्री ।
						
						वक्ता हितानामनुरक्त आर्यः
							शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥
						
					 
					
						वाक्यं तु यो नाद्रियतेऽनुशिष्टः
							प्रत्याह यश्चापि नियुज्यमानः ।
						
						प्रज्ञाभिमानी प्रतिकूलवादी
							त्याज्यः स तादृक् त्वरयैव भृत्यः ॥
						
					 
					
						अस्तब्धमक्लीबमदीर्घसूत्रं
							सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।
						
						अरोगजातीयमुदारवाक्यं
							दूतं वदन्त्यष्टगुणोपपन्नम् ॥
						
					 
					
						न विश्वासाञ्जातु परस्य गेहे
							गच्छेन्नरश्चेतयानो विकाले ।
						
						न चत्वरे निशि तिष्ठेन्निगूढो
							न राजकाम्यां योषितं प्रार्थयीत ॥
						
					 
					
						न निह्नवं मन्त्रगतस्य गच्छे-
							त्संसृष्टमन्त्रस्य कुसङ्गतस्य ।
						
						न च ब्रूयान्नाश्वसिमि त्वयीति
							सकारणं व्यपदेशं तु कुर्यात् ॥
						
					 
					
						घृणी राजा पुंश्चली राजभृत्यः
							पुत्रो भ्राता विधवा बालपुत्रा ।
						
						सेनाजीवी चोद्धृतभूरिरेव
							व्यवहारेषु वर्जनीयाः स्युरेते ॥
						
					 
					
						अष्टौ गुणाः पुरुषं दीपयन्ति
							प्रज्ञा च कौल्यं च श्रुतं दमश्च ।
						
						पराक्रमश्चाबहुभाषिता च
							दानं यथाशक्ति कृतज्ञता च ॥
						
					 
					
						एतान्गुणांस्तात महानुभावा-
							नेको गुणः संश्रयते प्रसह्य ।
						
						राजा यदा सत्कुरुते मनुष्यं
							सर्वान्गुणनेष गुणो बिभर्ति ॥
						
					 
					
						गुणा दश स्नानशीलं भजन्ते
							बलं रूपं स्वरवर्णप्रशुद्धिः ।
						
						स्पर्शश्च गन्धश्च विशुद्धता च
							श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥
						
					 
					
						गुणाश्च षण्मितभुक्तं भजन्ते
							आरोग्यमायुश्च बलं सुखं च ।
						
						अनाविलं चास्य भवत्यपत्यं
							न चैनमाद्यून इति क्षिपन्ति ॥
						
					 
					
						अकर्मशीलं च महाशनं च
							लोकद्विष्टं बहुमायं नृशंसम् ।
						
						अदेशकालज्ञममिष्टवेष-
							मेतान्गृहे न प्रतिवासयेत ॥
						
					 
					
						कदर्यमाक्रोशकमश्रुतं च
							वनौकसं धूर्तममान्यमानिनम् ।
						
						निष्ठूरिणं कृतवैरं कृतघ्न-
							मेतान्भृशार्तोपि न जातु याचेत् ॥
						
					 
					
						संक्लिष्टकर्माणमतिप्रमादं
							नित्यानृतं चादृढभक्तिकं च ।
						
						विसृष्टरागं पटुमानिनं चा-
							प्येतान्न सेवेत नराधमान्षट् ॥
						
					 
					
						सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः । 5-37-38
								अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः ॥ 
					 
					
						उत्पाद्य पुत्राननृणांश्च कृत्वा
							वृत्तिं च तेभ्योऽनुविधाय कांचित् ।
						
						स्थाने कुमारीः प्रतिपाद्य सर्वा
							अरण्यसंस्थोऽथ मुनिर्बुभूषेत् ॥
						
					 
					
						हितं यत्सर्वभूतानामात्मनश्च सुखावहम् ।
						तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये ॥
					 
					
						वृद्धिः प्रभावस्तेजश्च सत्वमुत्थानमेव च ।
						व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥
					 
					
						पश्य दोषान्पाण्डवैर्विग्रहे त्वं
							यत्र व्यथेयुरपि देवाः सशक्रा ।
						
						पुत्रैर्वैरं नित्यमुद्विग्नवासो
							यशःप्रणाशो द्विषतश्च हर्षः ॥
						
					 
					
						भीष्मस्य कोपस्तव चैवेन्द्रकल्प
							द्रोणस्य राज्ञश्च युधिष्ठिरस्य ।
						
						उत्सादयेल्लोकमिमं प्रवृद्धः
							श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥
						
					 
					
						तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
						पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥
					 
					
						धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः ।
						मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात् ॥
					 
					
						न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युर्ऋते वनम् ।
						वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥
					 
					
						न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान् ।
						यथेषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥
					 
					
						अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् ।
						नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥
					 
					
						यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।
						तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥
					 
					
						यो धर्ममर्थं कामं च यथाकालं निषेवते ।
						धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥
					 
					
						सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।
						स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥
					 
					
						बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे ।
						यत्तु बाहुबलं नाम प्रथमं वलमुच्यते ॥
					 
					
						अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।
						तृतीयं धनलाभं तु बलमाहुर्मनीषिणः ॥
					 
					
						यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।
						अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ॥
					 
					
						येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
						यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥
					 
					
						महते योऽपकाराय नरस्य प्रभवेन्नरः ।
						तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥
					 
					
						स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु ।
						भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥
					 
					
						प्रज्ञाशरेणाभिहतस्य जन्तो-
							श्चिकित्सकाः सन्ति न चौषधानि ।
						
						न होममन्त्रा न च मङ्गलानि
							नाथर्वणा नाप्यगदाः सुसिद्धाः ॥
						
					 
					
						सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
						नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः ॥
					 
					
						अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
						न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥
					 
					
						स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
						तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥
					 
					
						एवमेव कुले जाताः पावकोपमतेजसः ।
						क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥
					 
					
						लताधर्मा त्वं सपुत्रः सालः पाण्डुसुता मताः ।
						न लता वर्धते जातु महाद्रुममनाश्रिता ॥
					 
					
						वनं राजंस्तव पुत्रोऽम्बिकेय
							सिंहान्वने पाण्डवांस्तात विद्धि ।
						
						सिंहैर्विहीनं हि वनं विनश्येत्
							सिंहा विनश्येयुर्ऋते वनेन ॥ ॥
					 
					 इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि सप्तत्रिंशोऽध्यायः ॥ 
					 5-37-2 नमतः नामयतः । मरीचिनः मरीचिमतः सूर्यचन्द्रादेः ।
						व्रीह्यादित्वान्मत्वर्थीय इनिः । पादान् रश्मीन् ॥ 5-37-3 अशिष्यं
						शासनानर्हम् । तुष्येत् अल्पलाभेनेति शेषः । भद्रमश्नुत इति । शत्रुसेवया
						स्त्रीरक्षया च यो भद्रमश्रुते तौ द्वौ मूर्खावित्यर्थः । नो रक्षतीति ङ पाठः ॥ 3 ॥ 5-37-4 अभिजातः कुलीनः ॥ 5-37-5 श्वशुरः सन् यो वध्वा पुत्रभार्यया सह
						अवहासं परिहासं तत्पित्रादिभिरिव मन्यते स एकादशः । वध्वा स्नुषया भूतया
						अवसन्नभयो नष्टभयः वधूपित्रादिभिरापदि त्रातोपि तत्रैव मानं कामयते यः स
						द्वादशो मूर्खः । वध्वावासमिति ङo पाठः ॥ 5-37-10 अत्यागः अतिशयितमागोऽपराधः ।
						आत्मविधित्सोति पोषणार्थस्य धाञः सनि रूपम् । आत्मपोषणेच्छा
						शिश्नोदरपरायणतेत्यर्थः ॥ 5-37-11 असयः खङ्गाः । भद्रमस्तु ते एतेषां
						षण्णांत्यागेन तव पुत्राः शतायुषो भवन्त्वित्यर्थः ॥ 5-37-12 वृषली शूद्रा ।
						द्विजश्त्रैवर्णिकः । पानपः मद्यपः ॥ 5-37-13 आदेशकृत् ग्रामणीः । प्रेषकः
						द्विजान् दास्ये नियोजयन् । समेत्य संसृज्य 5-37-24 परिसङ्ख्याय
						साध्यासाध्यनिश्चयं कृत्वा । तथा वृत्तिं भृत्यजीविकां आयव्ययानुरूपां
						कृत्वेत्यर्थः ॥ 5-37-27 अदीर्घसूत्रं क्षिप्रकारिणम् ॥ 5-37-29 किंतु मम
						किंचित्कार्यमस्तीति । तथा व्यपदेशं व्याजं कृत्वा
						तादृशान्मन्त्रादपसरेदेवेत्यर्थः ॥ 5-37-30 एते व्यवहरे धनदानादौ वर्जनीयाः
						द्रव्यनाशभयात । एतेभ्यो न ग्राह्यं च । अधमर्णो घृणी लज्जावांश्चेदतिनिर्बन्धेन
						याच्यमानः प्राणानेव जह्यात् ॥ 5-37-34 मितभुक्तं मितभोजिनम् । आद्यूनो बहुभोजी ॥ 5-37-36 कदर्यं अदातारम् ॥ 5-37-37 संक्लिष्टकर्माणं आततायिनम् ॥ 5-37-41
						अवृत्तिर्जीविकाया अभावः ॥ 5-37-43 श्वेतो ग्रहः धूमकेतुः ॥ 5-37-54
						अभिजातबलं कुलबलम् ॥ 5-37-59 कुलपुत्रो ज्ञातिः ॥ 5-37-62 कुले जाताः
						पाण्डवाः ॥ 5-37-63 सालाः महावृक्षः ॥