अध्यायः 074
भूरिश्रवसा सात्यकिपुत्रदशकवधः ॥ 1 ॥ सात्यकिभूरिश्रवसोयुर्द्धम् ॥ 2 ॥
सञ्जय उवाच । 
					अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः ।
						विकृष्य चापं समरे भारसाहमनुत्तमम् ॥
					यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् ।
							प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम् ।
						
						प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ॥
						
					तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः ।
						आददानस्य भूयश्च संदधानस्य चापरान् ॥
					क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः ।
						ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥
					तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः ।
						रथानामयुतं तस्य प्रेषयामास भारत ॥
					तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः ।
						जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥
					स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः ।
						आससाद ततो वीरो भूरिश्रवसमाहवे ॥
					स हि संदृश्य सेनां ते युयुधानेन पातिताम् ।
						अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥
					इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः ।
						सृष्टवान्वज्रसंकाशाञ्शरानाशीविषोपमान् ॥
					सहस्रशो माहाराज दर्शयन्पाणिलाघवम् ।
						शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ॥
					न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ।
						विहाय सात्यकिं राजन्समरे युद्धदुर्मदम् ॥
					तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।
						महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः ॥
					समासाद्य महेष्वासं भूरिश्रवसमाहवे ।
						ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥
					भोभो कौरवादायाद सहास्माभिर्महाबल ।
						एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥
					अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे ।
						वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ॥
					एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।
						वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान् ॥
					साध्विदं कथ्यते वीरा यंद्येवं मतिरद्य वः ।
						युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥
					एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः ।
						महता शरवर्षेण अभ्यधावन्नरिन्दमम् ॥
					सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत् ।
						एकस्य च बहूनां च समेतानां रणाजिरे ॥
					तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् ।
						प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ॥
					तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् ।
						असंप्राप्तानसंभ्राकन्तिश्चिच्छेदाशु महारथः ॥
					तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् ।
						यदेको बहुबिर्युद्धे समसञ्जदभीतवत् ॥
					विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।
						परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥
					समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत ।
						चिच्छेद समरे राजन्युध्यमानो महारथैः ॥
					अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः ।
						चिच्छेद समरे राजञ्शिरांसि भरतर्षभ ॥
					ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः । 6-74-26bतान्दृष्ट्वा
								निहतान्वीरो रणे पुत्रान्महाबलान् ॥ 
					वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात् ।
						रथं रथेन समरे पीडयित्वा महाबलौ ॥
					तावन्योन्यं हि समरे निहत्य रथवाजिनः ।
						विरथावभिवल्गन्तौ समेयातां महारथौ ॥
					प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ ।
						शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥
					असह्यमसियुद्धाय भूरिश्रवसमाहवे ।
						मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः ॥
					ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।
						भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥
					तवापि तनयो राजन्भूरिश्रवसमाहवे ।
						आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥
					तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम् ।
						अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥
					लोहितायति चादित्ये त्वरमाणो धनञ्जयः ।
						पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥
					ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।
						संप्राप्यैव गता नाशं शलभा इव पावकम् ॥
					ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः ।
						परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥
					एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति ।
						सर्वेषां चैव सैन्यानां प्रमोहः समजायत ॥
					अवहारं ततश्चक्रे पिता देवव्रतस्तव ।
						संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥
					पाण्डवानां कुरूणां च परस्परसमागमे ।
						ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥
					ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत ।
						पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः ॥ ॥
					इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प़ञ्चमदिवसयुद्धए चतुःसप्ततितमोऽध्यायः ॥
