अध्यायः 001
					 सञ्जयधृतराष्ट्रयोः संलापः ॥ 1 ॥
						द्रौणिकृपकृतवर्मभिर्वनमध्यमेत्य न्यग्रोधस्याधस्तादुपवेशनम् ॥ 2 ॥ तत्र
						रात्रौ घूकेन बहुकाकावधदर्शिना द्रौणिना तद्वत्स्वेनापि पाण्डववधनिर्धारणम् ॥ 3 ॥ ततः कृपकृतवर्माणौ समुद्बौध्य स्वकर्तव्यकथनप्रार्थना ॥ 4 ॥ 
					
						श्रीवेदव्यासाय नमः । 
						नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
						देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
					 
					
						सञ्जय उवाच । 
						ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः ।
						उपास्तमयवेलायां शिबिराभ्याशमागताः ॥
					 
					
						विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात् ।
						गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥
					 
					
						सेनानिवेशमभितो नातिदूरमवस्थिताः ।
							[निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ।]
						
						दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् ॥
						
					 
					
						श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ।
						अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ॥
					 
					
						ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः ।
						नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः ॥
					 
					
						राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥
						
						धृतराष्ट्र उवाच । 
					 
					
						अश्रद्धेयमिदं कर्म कृतं मीमेन सञ्जय ।
						यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥
					 
					
						अवध्यः सर्वभूतानां वज्रसंहननो युवा ।
						पाण्डवैः समरे पुत्रो निहतो मम निपातितः ॥
					 
					
						न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः ।
						यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥
					 
					
						अद्रिसारमयं नूनं हृदयं मम सञ्जय ।
						हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥
					 
					
						कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति ।
						न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे ॥
					 
					
						कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय ।
						प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥
					 
					
						प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय ।
							कथमद्य भविष्यामि श्रोतुं शक्ष्यामि सञ्जय ।
						
					 
					
						येन पुत्रशतं पूर्णमेकेन निहतं मम ॥
							कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः ।
						
					 
					
						अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय ॥
							अधर्मेण हते तात पुत्रे दुर्योधने मम ।
						
					 
					
						कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥
						
						सञ्जय उवाच । 
					 
					
						गत्वा तु तावका राजन्नातिदूरं मनस्विनः ।
						अपश्यन्त वनं घोरं नानाद्रुमलतावृतम् ॥
					 
					
						ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः ।
						सूर्यास्तमयवेलायां कौरवेयस्य शासनात् ॥
					 
					
						नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम् ।
						नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥
					 
					
						नानातोयसमाकीर्णैस्तटाकैरुपशोभितम् ।
						पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥
					 
					
						प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः ।
						शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥
					 
					
						उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः ।
						ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥
					 
					
						तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः ।
						उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥
					 
					
						ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।
						सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत ॥
					 
					
						ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् ।
						नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥
					 
					
						इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः ।
						दिवाचराश्च ये सत्वास्ते निद्रावशमागताः ॥
					 
					
						रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः ।
						क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥
					 
					
						तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः ।
						कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥
					 
					
						उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः ।
						तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥
					 
					
						निद्रया च परीताङ्गा निषेदुर्धरणीतले ।
						श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥
					 
					
						ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ ।
						सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥
					 
					
						तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ ।
							[महार्हशयनोपेतौ भूमावेव ह्यनाथवत् ॥]
						
					 
					
						क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत ।
						न वै स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥
					 
					
						न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना ।
						वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥
					 
					
						वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम् ।
						अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम् ॥
					 
					
						तत्र काकसहस्राणि तां निशां पर्यणामयन् ।
						सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः ॥
					 
					
						सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः ।
						सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम् ॥
					 
					
						महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् ।
						सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम् ॥
					 
					
						सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण़्डजः ।
						न्यग्रोधस्य ततः साखां पातयामास भारत ॥
					 
					
						सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः ।
						सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः ॥
					 
					
						केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह ।
						चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥
					 
					
						क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः ॥
						
					 
					
						तेषां शरीरावयवैः शरीरैश्च विशाम्पते ।
						न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम् ॥
					 
					
						तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् ।
						प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥
					 
					
						तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि ।
						तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत् ॥
					 
					
						उपदेशः कृतोऽनेन पक्षिणा मम संयुगे ।
						शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः ॥
					 
					
						नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः ।
						बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥
					 
					
						राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ।
						पतङ्गाग्निसमां वृत्तिमास्यायात्मविनाशिनीम् ॥
					 
					
						न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ।
						छद्मना तु भवेत्सिद्विः शत्रूणां च क्षयो महान् ॥
					 
					
						तत्र सशयितादर्थाद्योऽर्थो निःसंशयो भवेत् ।
						तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः ॥
					 
					
						यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम् ।
						कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥
					 
					
						निन्दितानि च कर्माणि कुत्सितानि पदेपदे ।
						सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥
					 
					
						अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः ।
						श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः ॥
					 
					
						परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः ।
						प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम् ॥
					 
					
						निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् ।
						भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥
					 
					
						इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे ।
						पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥
					 
					
						स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः ।
						सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥
					 
					
						तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ ।
						नोत्तरं प्रतिपद्येतां तत्र युक्तं हिया वृतौ ॥
					 
					
						स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत् ॥
						
					 
					
						हतो दुर्योधनो राजा एकवीरो मबाहलः ।
						यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥
					 
					
						एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः ।
						पातितो भीमसेनेन एकादशचमूपतिः ॥
					 
					
						वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् ।
						मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्गता ॥
					 
					
						विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च ।
						धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥
					 
					
						वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः ।
						अनिलेनेरितो घोरो दिशः पूरयतीव ह ॥
					 
					
						अश्वानां हेषमाणानां गजानां चैव बृंहताम् ।
						सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥
					 
					
						दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम् ।
						रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः ॥
					 
					
						पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् ।
						वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे ॥
					 
					
						केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः ।
						निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम् ॥
					 
					
						एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः ।
						यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे ॥
					 
					
						भवतोस्तु यदि प्रज्ञा न मोहादपचीयते ।
						व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥ ॥
					 
					 इति श्रीमन्महाभारते सौप्तिकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥ 
					 10-1-1 ततः दुर्योधनेन सैनापत्येऽश्वत्थाम्नोऽभिषेकानन्तरं ते
						अश्वत्थामकृपाचार्यकृतवर्माणः ॥ 10-1-2 शिबिरनिकटस्थं देशं आसाद्य
						वाहान्विमुच्य न्यविशन्तेति योजना ॥ 10-1-4 अनुसारः पृष्ठगमनम् । प्राद्रवन्निति
						पुनर्वाहान्योजयित्वेति गम्यते ॥ 10-1-6 राज्ञो दुर्योधनस्य ॥ 10-1-20
						नानापुष्पोपशोभितमिति झ.पाठः ॥ 10-1-23 अन्वासत उपासितवन्तः ॥ 10-1-25 अंशुकं
						वस्त्रम् ॥ 10-1-32 शयनोपेतौ प्रागिति शेषः ॥ 10-1-36 पर्यणामयन् परिणीतवन्त
						आसन् ॥ 10-1-38 हर्यक्ष्यं हरिन्मणिनिभलोचनम् । षाणा नासा ॥ 10-1-1
						प्रथमोऽध्यायः ॥ 
					
					
					
					
					श्रीः