अध्यायः 110
भीष्मेण युधिष्ठिरंप्रति दुर्गातितरणोपायकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 
					क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक् ।
						दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥
						भीष्म उवाच । 
					आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः ।
						वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥
					ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता ।
						विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥
					प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः ।
						प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते ॥
					वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ।
						नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥
					मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ।
						वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥
					ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा ।
						निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥
					ये न लोभान्नयन्त्यर्थान्राजानो रजसाऽन्विताः ।
						विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते ॥
					स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ ।
						अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ॥
					आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम् ।
						धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ॥
					ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते ।
						प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥
					कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः ।
							येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ।
						
					अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते ।
						तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते ॥
					ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।
						विद्या वेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥
					ये च संशान्तरजसः संशान्ततमसश्च ये ।
						सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते ॥
					येषां न कश्चित्रसति न त्रसन्ति हि कस्यचित् ।
						येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥
					परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः ।
						ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥
					सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते ।
						ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते ॥
					ये न मानित्वमिच्छन्ति मानयन्ति च ये परान् ।
						मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥
					ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः ।
						सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥
					ये क्रोधं संनियच्छन्ति क्रुद्धान्संशमयन्ति च ।
						न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते ॥
					मधु मांसं स्त्रियो नित्यं वर्जयन्तीह मानवाः ।
						जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥
					यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् ।
						वाक् सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते ॥
					ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् ।
						भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते ॥
					य एष पझरक्ताक्षः पीतवासा महाभुजः ।
						सुहृद्धाता च मित्रं च संबन्धी च तवाच्युत ॥
					य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् ।
						इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥
					स्थितः प्रियहिते नित्यं स एष पुरुषोत्तमः ।
						राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषर्षभः ॥
					य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।
						ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा ॥
					` अस्मिन्नर्पितकर्माणः सर्वभावेन भारत ।
							कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते ।
						
					लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम् ।
						देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥
					ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् ।
						यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते ॥
					यं विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः ।
							स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् ।
						
						समर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते ॥' 
					दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।
						कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥
					इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ ।
						तरते येन दुर्गाणि परत्रेह च मानवः ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥
12-110-1 भूतेषु --- । दुर्गाणि दुस्तराणि ॥ 12-110-3 विषयान्विषयार्थानि --॥ 12-110-4 उच्यमानाः निन्द्यमानाः ॥ 12-110-8 रजसान्विताः सन्तोऽर्थान्न नयन्ति न हरस्ति ॥ 12-110-23 यात्रार्थ जीवनार्थम् ॥ 12-110-34 कृत्यसमुद्देशः कर्तव्यलेशः ॥
