अध्यायः 164
					 भीष्मेण नकुलप्रश्नात्स्वङ्गोत्पत्तिकथनम् ॥ 1 ॥ 
					
					
						कथान्तरमथासाद्य स्वङ्गयुद्धविशारदः ।
						नकुलः शरतल्पस्थमिदमाह पितामहाम् ॥
						नकुल उवाच । 
					 
					
						धनुः प्रहरणं श्रेष्ठमितिवादः पितामह ।
						मतस्तु मम धर्मज्ञः खङ्ग एव सुसंशितः ॥
					 
					
						छिन्ने च कार्मुके राजन्प्रक्षीणेषु शरेषु च ।
						खङ्गेन शक्यते योद्धुमात्मानं परिरक्षितुम् ॥
					 
					
						शरासनधरांश्चैव गदाशक्तिधरांस्तदा ।
						एकः खङ्गधरो वीरः समर्थः प्रतिबाधितुम् ॥
					 
					
						अत्र मे संशयश्चैव कौतूहलमतीव च ।
						किंस्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥
					 
					
						कथं चोत्पादितः खङ्गः कस्मै चार्थाय केन वा ।
						पूर्वाचार्यं च खङ्गस्य प्रव्रवीहि पितामह ॥
						वैशंपायन उवाच । 
					 
					
						तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।
						स्वरकौशलसंयुक्तं सूक्ष्मचित्रार्थवत्सुखम् ॥
					 
					
						ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् ।
						शिक्षया चोपपन्नाय द्रोणशिष्याय पृच्छते ॥
					 
					
						उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः ।
						शरतल्पगतो भीष्मो नकुलाय महात्मने ॥
						भीष्म उवाच । 
					 
					
						तत्त्वं शृणुष्व माद्रेय यथैतत्परिपृच्छसि ।
						प्रबोधितोऽस्मि भवता सानुमानिव पर्वतः ॥
					 
					
						सलिलैकार्णवं तात पुरा सर्वमभूदिदम् ।
						अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम् ॥
					 
					
						तमस्संवृतमस्पर्शमतिगम्भीरदर्शनम् ।
						निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥
					 
					
						सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् ।
						आकाशममृजच्चोर्ध्वमध्नो भूमिं च नैर्ऋतिम् ॥
					 
					
						ततः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा ।
							संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ।
						
					 
					
						ततः शरीरं लोकस्थं स्थापयित्वा पितामहः ।
							जनयामास भगवान्पुत्रानुत्तमतेजसः ।
						
					 
					
						मरीचिं भृगुमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
						वसिष्ठाङ्गिरसौ चोभौ भरद्वाजं तथैव च ॥
					 
					
						प्रजापतिस्तथा दक्षः कन्याः षष्टिमजीजनात् ।
						ताश्च ब्रह्मर्पीन्सर्वान्प्रजार्थं प्रतिपेदिरे ॥
					 
					
						ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा ।
						गन्धर्वाप्सरसश्चैव रक्षासि विविधानि च ॥
					 
					
						पतत्रिमृगमीनाश्च गावश्चैव महोरगाः ।
						नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥
					 
					
						उद्भिज्जाः स्वेदजाश्चैव साण्डजाश्च जरायुजाः ।
						अज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम् ॥
					 
					
						अतः सर्गमिमं कृत्वा सर्वलोकपितामहः ।
						अश्वतं वेदपठितं धर्मं च जुजुपे पुनः ॥
					 
					
						स्मन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः ।
							---त्या वसवो रुद्राः ससाध्या मरुदश्विनः ।
						
					 
					
						भृ---त्र्यङ्गिरसः सिद्धाः कश्यपश्च तपोधनाः ।
						वष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥
					 
					
						क्रयो बालखिल्याश्च प्रभासाः सिकतास्तथा ।
						घृगाच्या सोमवायव्या वैश्वानरमरीचिपाः ॥
					 
					
						करूपाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः ।
						---पप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥
					 
					
						दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् ।
						धर्मस्यापनयं चक्रुः क्रोधलोभसमन्विताः ॥
					 
					
						हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः ।
						शम्बरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः ॥
					 
					
						एते चान्ये च बहवः सगणा दैत्यदानवाः ।
						धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥
					 
					
						सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् ।
						इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥
					 
					
						न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत ।
						त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ॥
					 
					
						न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ।
						अथ वै भगवान्ब्रह्मा सर्वलोकनमस्कृतः ॥
					 
					
						तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ।
						शतयोजनविस्तारे मणिमुक्ताचयाचिते ॥
					 
					
						तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ।
						तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥
					 
					
						ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः ।
						विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥
					 
					
						ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।
						मरुद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः ॥
					 
					
						काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम् ।
						वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥
					 
					
						तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् ।
						अत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥
					 
					
						चन्द्रमा विमलं व्योम यथाऽभ्युदिततारकम् ।
						विदार्याग्निं तथा भूतमुत्थितं श्रूयते तदा ॥
					 
					
						लोनीत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ।
						प्रांशुमुद्धर्षणं चापि तथैव ह्यमितौजसम् ॥
					 
					
						अस्मिन्नुत्पद्यमाने च प्रचचास वसुंधरा ।
						महोर्मिकलिलावर्तश्रुक्षुभे स महोदधिः ॥
					 
					
						पेतुश्चोत्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ।
							अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।
						
						मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥
						
					 
					
						ततः स तुमुलं दृष्ट्वा तद्भूतं समुपस्थितम् ।
						महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥
					 
					
						मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान् ।
						रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥
					 
					
						ततस्तद्रुपमुत्सृज्य बभौ निस्त्रिंश एव सः ।
						विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥
					 
					
						ततस्तं नीलकण्ठाय रुद्रायर्षभकेतवे ।
						ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम् ॥
					 
					
						ततः स भगवान्रुद्रो ब्रह्मर्षिगणपूजितः ।
						प्रगृह्मासिममेयात्मा रूपमन्यच्चकार ह ॥
					 
					
						चतुर्बाहुः स्पृशन्मूर्ध्ना भूमिष्ठोऽपि दिशो दश ।
						ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥
					 
					
						विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ।
						बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् ॥
					 
					
						नेत्रं चैकं ललाटस्थं भास्करप्रतिमं महत् ।
						शुशुभाते सुविमले द्वे नेत्रे कृष्णपिङ्गले ॥
					 
					
						ततो देवो महादेवः शूलपाणिर्भगाक्षिहा ।
						संप्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम् ॥
					 
					
						त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् ।
							चचार विविधान्मार्गान्दानवान्तचिकीर्षया ।
						
						विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया ॥
						
					 
					
						तस्य नादं विनदतो महाहासं च मुञ्चतः ।
						बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥
					 
					
						तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया ।
						निशाम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥
					 
					
						अश्मभिश्चाम्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ।
						घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयस्मयैः ॥
					 
					
						ततस्तु दानवानीकं संप्रणेतृकमप्युत ।
						खङ्गं दृष्ट्वा बलाधूतं प्रमुमोह चचाल च ॥
					 
					
						चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम् ।
						तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥
					 
					
						छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रथमन्नपि ।
						अचरद्वैरिसङ्घेषु दावाग्निरिव कक्षगः ॥
					 
					
						असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः ।
						उत्तमाङ्गप्रकृत्ताश्च पेतुरुर्व्यां महाबलाः ॥
					 
					
						अपरे दानवा भग्नाः खङ्गधारावपीडिताः ।
						अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे ॥
					 
					
						भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ।
						अपरे जग्मुराकासमपरेऽम्भः समाविशन् ॥
					 
					
						तस्मिन्महति संवृत्ते समरे भृशदारुणे ।
						बभूव भूः प्रतिभया मांसशोणितकर्दमा ॥
					 
					
						दानवानां शरीरैश्च पतितैः शोणितोक्षितैः ।
						समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥
					 
					
						`रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा ।
							रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥'
						
					 
					
						स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् ।
						रौद्रं रुपमथाक्षिप्य चक्रे रूपं शिवं शिवः ॥
					 
					
						ततो महर्षयः सर्वे सर्वे देवगणास्तथा ।
						जयेनाद्भुतकल्पेन देवदेवमथास्तुवन् ॥
					 
					
						ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् ।
						असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥
					 
					
						विष्णुर्मरीचये प्रादान्मरीचिर्भार्गवाय तम् ।
						महर्षिभ्यो ददौ खङ्गमृषयो वासवाय च ॥
					 
					
						महेन्द्रो लोकपालेभ्यो लोकपाला तु पुत्रक ।
						मनवे सूर्यपुत्राय ददुः खङ्गं सुविस्तरम् ॥
					 
					
						ऊचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः ।
						असिना धर्मगर्भेण पालयस्व प्रजा इति ॥
					 
					
						धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मार्थकारणात् ।
						विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥
					 
					
						दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ।
						व्यङ्गता च शरीरस्य वधो नाल्पस्य करणात् ॥
					 
					
						असेरेतानि रूपाणि दुर्वारादीनि नि दशेत् ।
						असेरेवं प्रमाणानि परमाण्यभ्यतिक्रमात् ॥
					 
					
						अभिषिच्याथ पुत्रं स्वं प्रजानामधिपं ततः ।
						मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥
					 
					
						क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ।
						आयुश्च तस्माल्लोभे तं नहुषश्च ततो भुवि ॥
					 
					
						ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ।
						आधूर्तश्च गयस्तस्मात्ततो भूमिशयो नृपः ॥
					 
					
						भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम् ।
						तस्माल्लोभे च धर्मज्ञो राजन्नैलबिलस्तथा ॥
					 
					
						ततस्त्वैलबिलाल्लेभे धुन्धुमारो नरेश्वरः ।
						धुन्धुमाराच्च काम्भोजो मुचुकुन्दस्ततोऽभजत् ॥
					 
					
						मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ।
						रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥
					 
					
						इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ।
						हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥
					 
					
						उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः ।
						यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥
					 
					
						प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि ।
							रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ।
						
						ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥
						
					 
					
						कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम् ।
						रोहिण्यो गोत्रमस्याथ रुद्राश्च गुरुसत्तमाः ॥
					 
					
						असेरष्टौ हि नामानि रहस्यानि निबोध मे ।
						पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ॥
					 
					
						असिर्विशसनः खङ्गस्तीक्ष्णचर्मा दुरासदः ।
						श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥
					 
					
						अग्र्यः प्रहरणानां च खङ्गो भुवि परिश्रुतः ।
							महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ।
						
						`एतानि चैव नामानि पुराणे निश्चितानि वै ॥' 
					 
					
						पृथुस्तूत्पादयामास धनुराद्यमरिंदमः ।
							तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि ।
						
						धर्मेण च यथापूर्वं वैन्येन परिरक्षिता ॥
						
					 
					
						तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि ।
						असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥
					 
					
						इत्येष प्रथमः कल्पो मया ते कथितः पुनः ।
						एवमेवासिसर्गोऽयं यथावद्भरतर्षभ ॥
					 
					
						सर्वथा तमिह श्रुत्वा स्वङ्गस्यागममुत्तमम् ।
						लभते पुरुषः कीर्ति प्रेत्य चानन्त्यमश्नुते ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥ 
					 12-164-1 कथान्तरं आपद्धर्माणं साङ्गानां समाप्तत्वात् कथाया
						अवसानं असाद्य प्राप्य ॥ 12-164-10 धातुमानिव पर्वत इति झ. पाठः । तत्र धातुमान्
						गैरिकवान् रुधिरोक्षितत्वादित्यर्थः ॥ 12-164-19 प्लवङ्ग श्च महोरगा इति झ.
						पाठः ॥ 12-164-21 धर्मं प्रयुयुजे तत इति झ. पाठः ॥ 12-164-25 वानप्रस्था इति
						झ. पाठः ॥ 12-164-32 पद्मानीव तारका यत्र लग्नास्तस्मिन् पद्मतारके ।
						अत्यन्तमुच्छ्रित इत्यर्थः ॥ 12-164-35 समिद्भिः परिकीर्णमिति झ. पाठः ॥ 12-164-38 विकीर्याग्निमिति झ. पाठः ॥ 12-164-51 त्रिकूटं त्रीणि कृटानि कपटानि
						पार्श्वयोरग्ने च तीक्ष्णधाररूपाणि परविदारकाणि यस्मिंन् ॥ 12-164-72
						दुर्वागादीनि निर्दिशेदिति ट. ड. पाठः ॥