अध्यायः 092
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरम्प्रति तत्तद्दानानां विशिष्यफलकथनम् ॥ 1 ॥ 
					
						युधिष्ठिर उवाच । 
					
						मुह्यामीति निशम्याद्य चिन्तयानः पुनःपुनः ।
						हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥
					 
					
						प्राप्य राज्यानि शतशो महीं जित्वाऽपि भारत ।
						कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥
					 
					
						का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति ।
						या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥
					 
					
						वयं हि तान्कुरुन्हत्वा ज्ञातींश्च सुहृदोऽपि च ।
						अवाक्शीर्षाः पतिष्यामो नरके नात्रं संशयः ॥
					 
					
						शरीरं योक्तुमिच्छामि तपसोग्रेण भारत ।
						उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशाम्पते ॥
						वैशम्पायन उवाच । 
					 
					
						युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः ।
						परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥
					 
					
						रहस्यमद्भुतं चैव शृणु वक्ष्यामि भारत ।
						या गतिः प्राप्यते वेन प्रेत्यभावे विशाम्पते ॥
					 
					
						तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।
						आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥
					 
					
						ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च ।
						सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥
					 
					
						धं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति ।
						उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥
					 
					
						अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले ।
						फलमूलाशनाद्राज्यं स्वर्गः पर्णशनाद्भवेत् ॥
					 
					
						पयोभक्षो दिवं याति दानेन द्रविणाधिकः ।
						गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥
					 
					
						गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् ।
						स्त्रियस्त्रिषवण्सनानाद्वायुं पीत्वा क्रतुं लभेत् ॥
					 
					
						नित्यस्नायी दीर्घजीवी सन्ध्ये तु द्वे जपन्द्विजः ।
						मन्त्रं साधयतो राजन्नाकपृष्ठमनाशने ॥
					 
					
						स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।
						चीरवल्कलवासोभिर्वासांस्याभाणानि च ॥
					 
					
						शय्यासनानि यानानि योगयुक्ते तपोधने ।
						अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥
					 
					
						रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति ।
						आमिषप्रतिसंहारात्प्रजा ह्यायुष्मती भवेत् ॥
					 
					
						उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् ।
						सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥
					 
					
						कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया ।
						द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ॥
					 
					
						पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती ।
						अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः ॥
					 
					
						सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते ।
						देवशुश्रूषया राज्यं दिव्यं रूपं निगच्छति ॥
					 
					
						दीपालोकप्रदानेन चक्षुष्मान्बुद्धिमान्भवेत् ।
						प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥
					 
					
						गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला ।
						केशश्मश्रू धारंयतामग्र्या भवति सन्ततिः ॥
					 
					
						उपवासं च दीक्षां च अभिषेकं च पार्थिव ।
						कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥
					 
					
						दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च ।
						ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥
					 
					
						क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत ।
						लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः ॥
					 
					
						सुवर्णशृङ्गैस्तु विराजितानां
							गवां सहस्रस्य नरः प्रदानात् ।
						
						प्राप्नोति पुण्यं दिवि देवलोक-
							मित्येवमाहुर्दिवि वेदसङ्घाः ॥
						
					 
					
						प्रयच्छते यः कपिलां सवत्सां
							कांस्योपदोहां कनकाग्रशृङ्गीम् ।
						
						तैस्तैर्गुणैः कामदुघाऽस्य भूत्वा
							नरं प्रदातारमुपैति सा गौः ॥
						
					 
					
						यावन्ति रोमाणि भवन्ति धेन्वा-
							स्तावत्फलं प्राप्य स गोप्रदानात् ।
						
						पुत्रांश्च पौत्रांश्च कुलं च सर्व-
							मासप्तमं तारयते परत्र ॥
						
					 
					
						सदक्षिणां काञ्चनचारुशृङ्गीं
							कांस्योपदोहां द्रविणोत्तरीयाम् ।
						
						धेनुं तिलानां ददतो द्विजाय
							लोका वसूनां सुलभा भवन्ति ॥
						
					 
					
						स्वकर्मभिर्मानवं संनिरुद्धं
							तीव्रान्धकारे नरके पतन्तम् ।
						
						मंहार्णवे नौरिव वायुयुक्ता
							दानं गवां तारयते परत्र ॥
						
					 
					
						यो ब्रह्मदेयां तु ददाति कन्यां
							भूमिप्रदानं च करोति विप्रे ।
						
						ददाति चान्नं विधिवच्च यश्च
							स लोकमाप्नोति पुरंदरस्य ॥
						
					 
					
						नैवेशिकं सर्वगुणोपपन्नं
							ददाति वै यस्तु नरो द्विजाय ।
						
						स्वाध्यायचारित्र्यगुणान्विताय
							तस्यापि लोकाः कुरुषूत्तरेषु ॥
						
					 
					
						धुर्यप्रदानेन गवां तथा वै
							लोकानवाप्नोति नरो वसूनाम् ।
						
						स्वर्गाय चाहुस्तु हिरण्यदानं
							ततो विशिष्टं कनकप्रदानम् ॥
						
					 
					
						छत्रप्रदानेन गृहं वरिष्ठं
							यानं तथोपानहसम्प्रदाने ।
						
						वस्रप्रदानेन फलं सुरूपं
							गन्धप्रदानात्सुरभिर्नरः स्यात् ॥
						
					 
					
						पुष्पोपगं वाऽथ फलोपगं वा
							यः पादपं स्पर्शयते द्विजाय ।
						
						सश्रीकमृद्धं बहुरत्नपूर्णं
							लभत्ययत्नोपगतं गृहं वै ॥
						
					 
					
						भक्ष्यान्नपानीयरसप्रदाता
							सर्वान्समाप्नोति रसान्प्रकामम् ।
						
						प्रतिश्रयाच्छानसम्प्रदाता
							प्राप्नोति तान्येव न संशयोऽत्र ॥
						
					 
					
						स्रग्धूपगन्धाननुलेपनानि
							स्नानानि माल्यानि च मानवो यः ।
						
						दद्याद्द्विजेभ्यः स भवेदरोग-
							स्तथाऽभिरूपश्च नरेन्द्रलोके ॥
						
					 
					
						बीजैरशून्यं शयनैरुपेतं
							दद्याद्गृहं यः पुरुषो द्विजाय ।
						
						पुण्याभिरामं बहुरत्नपूर्णं
							लभत्यधिष्ठानवरं स राजन् ॥
						
					 
					
						सुगन्धचित्रास्तरणोपधानं
							दद्यान्नरो यः शयनं द्विजाय ।
						
						रूपान्वितां पक्षवतीं मनोज्ञां
							भार्यामयत्नोपगतां लभेत्सः ॥
						
					 
					
						पितामहस्यानवरो वीरशायी भवेन्नरः ।
						नाधिकं विद्यते यस्मादित्याहुः परमर्षयः ॥
						वैशम्पायन उवाच । 
					 
					
						तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः ।
						नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥
					 
					
						ततो युधिष्ठिरः प्राह पाण्डवान्पुरुषर्षभ ।
						पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥
					 
					
						ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी ।
						युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥ 
					 7-92-7 या गतिः फलं, येन साधनेन, प्रेत्यभावे मरणानन्तरम् ॥ 7-92-10 जीवितं आयुः ॥ 7-92-13 क्रतुं प्रजापतिम् । प्रणायामैः प्रजापतिलोकं
						प्राप्नोतीत्यर्थः ॥ 7-92-14 अनाशनं अनाहारः । नित्यस्नायी भवेद्दक्ष इति
						झ.पाठः ॥ 7-92-17 प्रतिसंहारात्यागात ॥ 7-92-24 उपवार्सः सर्वभोगत्यागः । दीक्षा
						जपादिनियमखीकारः । अभिषेकस्त्रिषवणं स्नानम् ॥ 7-92-33 नैवेशिकं गृहोपस्करं
						शय्यादि ॥ 7-92-40 पक्षवतीं महाकुलोद्भवाम् ॥ 7-92-41 अनवरः रामानः । यस्मात्
						पितामहात् ॥ 
					
					
					
					
					श्रीः