5.7. Law with Respect to Women

O edn 588-592, O tr. 146-147

5.7.1. Lack of Independence

O edn 588, O tr. 146
5.147a[145Ma] bālayā vā yuvatyā vā vṛddhayā vā-api yoṣitā |
5.147c[145Mc] na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣv api || 147 ||
J 112
5.148a[146Ma] bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane |
5.148c[146Mc] putrāṇāṃ bhartari prete na bhajet strī svatantratām || 148 ||
5.149a[147Ma] pitrā bhartrā sutair vā-api na-icched viraham ātmanaḥ |
5.149c[147Mc] eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule || 149 ||
5.150a[148Ma] sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā |
5.150c[148Mc] susaṃskṛta.upaskarayā vyaye ca-amukta.hastayā || 150 ||