1.5. Excursus: Cosmic Cycles

O edn 391-392, O tr. 89
1.51a evaṃ sarvaṃ sa sṛṣṭvā-idaṃ māṃ ca-acintya.parākramaḥ |
1.51c ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan || 51 ||
1.52a yadā sa devo jāgarti tad evaṃ ceṣṭate jagat |
1.52c yadā svapiti śānta.ātmā tadā sarvaṃ nimīlati || 52 ||
1.53a tasmin svapiti tu svasthe karma.ātmānaḥ śarīriṇaḥ | 7
1.53c svakarmabhyo nivartante manaś ca glānim ṛcchati || 53 ||
1.54a yugapat tu pralīyante yadā tasmin mahātmani |
1.54c tadā-ayaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ || 54 ||
1.55a tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sa.indriyaḥ |
1.55c na ca svaṃ kurute karma tadā-utkrāmati mūrtitaḥ || 55 ||
1.56a yadā-aṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca |
1.56c samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati || 56 ||
J 7
1.57a evaṃ sa jāgrat.svapnābhyām idaṃ sarvaṃ cara.acaram |
1.57c sañjīvayati ca-ajasraṃ pramāpayati ca-avyayaḥ || 57 ||
  1. 1.53av/ M:
    svapati