J 228

Chapter 10

O edn 810-836, O tr. 208-214

10.1. Rules for Times of Adversity

O edn 810-836, O tr. 208-214

10.1.1. Mixed Classes

O edn 810-826, O tr. 208-211

10.1.1.1. The Four Classes

O edn 810-811, O tr. 208
10.01a adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ |
10.01c prabrūyād brāhmaṇas tv eṣāṃ na-itarāv iti niścayaḥ || 1 ||
10.02a sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi |
10.02c prabrūyād itarebhyaś ca svayaṃ ca-eva tathā bhavet || 2 ||
10.03a vaiśeṣyāt prakṛtiśraiṣṭhyāt-niyamasya ca dhāraṇāt |
10.03c saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ || 3 ||
10.04a brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ |
10.04c caturtha ekajātis tu śūdro na-asti tu pañcamaḥ || 4 ||
10.05a sarvavarṇeṣu tulyāsu patnīṣv akṣata.yoniṣu |
10.05c ānulomyena sambhūtā jātyā jñeyās ta eva te || 5 ||
10.06a strīṣv anantarajātāsu dvijair utpāditān sutān |
10.06c sadṛśān eva tān āhur mātṛdoṣavigarhitān || 6 ||
10.07a anantarāsu jātānāṃ vidhir eṣa sanātanaḥ |
10.07c dvi.ekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim || 7 ||
J 229

10.1.1.2. Mixed Classes: First Discourse

O edn 811-812, O tr. 208-209
10.08a brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate |
10.08c niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate || 8 ||
10.09a kṣatriyāt-śūdrakanyāyāṃ krūrācāravihāravān |
10.09c kṣatra.śūdra.vapur jantur ugro nāma prajāyate || 9 ||
10.10a viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ |
10.10c vaiśyasya varṇe ca-ekasmin ṣaḍ ete 'pasadāḥ smṛtāḥ || 10 ||
10.11a kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ |
10.11c vaiśyān māgadha.vaidehau rāja.vipra.aṅganāsutau || 11 ||
10.12a śūdrād āyogavaḥ kṣattā caṇḍālaś ca-adhamo nṛṇām |
10.12c vaiśya.rājanya.viprāsu jāyante varṇasaṅkarāḥ || 12 ||
10.13a ekāntare tv ānulomyād ambaṣṭha.ugrau yathā smṛtau |
10.13c kṣattṛ.vaidehakau tadvat prātilomye 'pi janmani || 13 ||
10.14a putrā ye 'nantarastrījāḥ krameṇa-uktā dvijanmanām |
10.14c tān anantara.nāmnas tu mātṛdoṣāt pracakṣate || 14 ||

10.1.1.3. Mixed Classes: Second Discourse

O edn 812-814, O tr. 209
10.15a brāhmaṇād ugrakanyāyām āvṛto nāma jāyate |
10.15c ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ || 15 ||
10.16a āyogavaś ca kṣattā ca caṇḍālaś ca-adhamo nṛṇām |
10.16c prātilomyena jāyante śūdrād apasadās trayaḥ || 16 ||
10.17a vaiśyān māgadha.vaidehau kṣatriyāt sūta eva tu |
10.17c pratīpam ete jāyante pare 'py apasadās trayaḥ || 17 ||
J 230
10.18a jāto niṣādāt-śūdrāyāṃ jātyā bhavati pukkasaḥ |
10.18c śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ || 18 ||
10.19a kṣattur jātas tathā-ugrāyāṃ śvapāka iti kīrtyate |
10.19c vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate || 19 ||
10.20a dvijātayaḥ savarṇāsu janayanty a.vratāṃs tu yān |
10.20c tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet || 20 ||
10.21a vrātyāt tu jāyate viprāt pāpa.ātmā bhūrjakaṇṭakaḥ| 330
10.21c āvantya.vāṭadhānau ca puṣpadhaḥ śaikha eva ca || 21 ||
10.22a jhallo mallaś ca rājanyād vrātyāt-nicchivir eva ca | 331
10.22c naṭaś ca karaṇaś ca-eva khaso draviḍa eva ca || 22 ||
10.23a vaiśyāt tu jāyate vrātyāt sudhanvā-ācārya eva ca |
10.23c kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca || 23 ||

10.1.1.4. Mixed Classes: Third Discourse

O edn 814-819, O tr. 209-210
10.24a vyabhicāreṇa varṇānām avedyāvedanena ca |
10.24c svakarmaṇāṃ ca tyāgena jāyante varṇasaṅkarāḥ || 24 ||
10.25a saṅkīrṇa.yonayo ye tu pratiloma.anuloma.jāḥ |
10.25c anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ || 25 ||
10.26a sūto vaidehakaś ca-eva caṇḍālaś ca narādhamaḥ |
10.26c māgadhaḥ tathā-āyogava eva ca kṣatrajātiś ca || 26 || 332
10.27a ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu |
10.27c mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu || 27 || 333
J 231
10.28a yathā trayāṇāṃ varṇānāṃ dvayor ātmā-asya jāyate |
10.28c ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt || 28 || 334
10.29a te ca-api bāhyān subahūṃs tato 'py adhikadūṣitān |
10.29c parasparasya dāreṣu janayanti vigarhitān || 29 ||
10.30a yathā-eva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate |
10.30c tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate || 30 ||
10.31a pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ |
10.31c hīnā hīnān prasūyante varṇān pañcadaśa-eva tu || 31 ||
10.32a prasādhana.upacārajñam adāsaṃ dāsajīvanam | 335
10.32c sairindhraṃ vāgurā.vṛttiṃ sūte dasyur ayogave || 32 || 336
10.33a maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate |
10.33c nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇa.udaye || 33 ||
10.34a niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam |
10.34c kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ || 34 ||
10.35a mṛtavastrabhṛtsv nārīṣu garhita.anna.aśanāsu ca | 337
10.35c bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ || 35 ||
10.36a kārāvaro niṣādāt tu carmakāraḥ prasūyate | 338
10.36c vaidehikād andhra.medau bahirgrāma.pratiśrayau || 36 ||
10.37a caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān |
10.37c āhiṇḍiko niṣādena vaidehyām eva jāyate || 37 ||
J 232
10.38a caṇḍālena tu sopāko mūlavyasanavṛttimān |
10.38c pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ || 38 || 339
10.39a niṣādastrī tu caṇḍālāt putram antyāvasāyinam |
10.39c śmaśāna.gocaraṃ sūte bāhyānām api garhitam || 39 ||
10.40a saṅkare jātayas tv etāḥ pitṛ.mātṛ.pradarśitāḥ |
10.40c prachannā vā prakāśā vā veditavyāḥ svakarmabhiḥ || 40 ||
10.41a svajātija.anantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ |
10.41c śūdrāṇāṃ tu sa.dharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ || 41 ||
10.42a tapo.bīja.prabhāvais tu te gacchanti yuge yuge |
10.42c utkarṣaṃ ca-apakarṣaṃ ca manuṣyeṣv iha janmataḥ || 42 ||
10.43a śanakais tu kriyālopād imāḥ kṣatriya.jātayaḥ |
10.43c vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca || 43 || 340
10.44a pauṇḍrakāś cauḍra.draviḍāḥ kāmbojā yavanāḥ śakāḥ | 341
10.44c pāradā.pahlavāś cīnāḥ kirātā daradāḥ khaśāḥ || 44 ||
10.45a mukha.bāhu.ūru.pad.jānāṃ yā loke jātayo bahiḥ |
10.45c mleccha.vācaś ca-ārya.vācaḥ sarve te dasyavaḥ smṛtāḥ || 45 ||

10.1.1.5. Occupations, Residence, and Dress

O edn 819-820, O tr. 210
10.46a ye dvijānām apasadā ye ca-apadhvaṃsajāḥ smṛtāḥ |
10.46c te ninditair vartayeyur dvijānām eva karmabhiḥ || 46 ||
10.47a sūtānām aśva.sārathyam ambaṣṭhānāṃ cikitsanam |
10.47c vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ || 47 ||
J 233
10.48a matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca |
10.48c meda.andhra.cuñcu.madgūnām āraṇyapaśuhiṃsanam || 48 ||
10.49a kṣattṛ.ugra.pukkasānāṃ tu bilaukovadha.bandhanam |
10.49c dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam || 49 ||
10.50a caityadruma.śmaśāneṣu śaileṣu-upavaneṣu ca |
10.50c vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ || 50 ||

10.1.1.6. Cāṇḍālas and Śvapācas

O edn 820-821, O tr. 210
10.51a caṇḍāla.śvapacānāṃ tu bahir grāmāt pratiśrayaḥ |
10.51c apapātrāś ca kartavyā dhanam eṣāṃ śva.gardabham || 51 ||
10.52a vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam |
10.52c kārṣṇāyasam alaṅkāraḥ parivrajyā ca nityaśaḥ || 52 ||
10.53a na taiḥ samayam anvicchet puruṣo dharmam ācaran |
10.53c vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha || 53 ||
10.54a annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane |
10.54c rātrau na vicareyus te grāmeṣu nagareṣu ca || 54 ||
10.55a divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ |
10.55c a.bāndhavaṃ śavaṃ ca-eva nirhareyur iti sthitiḥ || 55 ||
10.56a vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā |
10.56c vadhyavāsāṃsi gṛhṇīyuḥ śayyāś ca-ābharaṇāni ca || 56 ||

10.1.1.7. Further Discourse on Mixed Classes

O edn 821-822, O tr. 211
10.57a varṇāpetam avijñātaṃ naraṃ kaluṣayonijam |
10.57c ārya.rūpam iva-anāryaṃ karmabhiḥ svair vibhāvayet || 57 ||
J 234
10.58a anāryatā niṣṭhuratā krūratā niṣkriyātmatā |
10.58c puruṣaṃ vyañjayanti-iha loke kaluṣayonijam || 58 ||
10.59a pitryaṃ vā bhajate śīlaṃ mātur vā-ubhayam eva vā |
10.59c na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati || 59 ||
10.60a kule mukhye 'pi jātasya yasya syād yonisaṅkaraḥ |
10.60c saṃśrayaty eva tat.śīlaṃ naro 'lpam api vā bahu || 60 ||
10.61a yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ |
10.61c rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati || 61 || 342

10.1.1.8. Advance to Higher Classes

O edn 822-825, O tr. 211
10.62a brāhmaṇārthe gavārthe vā dehatyāgo 'n.upaskṛtaḥ |
10.62c strī.bālābhyupapattau ca bāhyānāṃ siddhikāraṇam || 62 || 343
10.63a ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ |
10.63c etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ || 63 ||
10.64a śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate |
10.64c aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt || 64 ||
10.65a śūdro brāhmaṇatām eti brāhmaṇaś ca-eti śūdratām |
10.65c kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathā-eva ca || 65 ||
10.66a anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā |
10.66c brāhmaṇyām apy anāryāt tu śreyastvaṃ kva-iti ced bhavet || 66 || 344
10.67a jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ |
10.67c jāto 'py anāryād āryāyām anārya iti niścayaḥ || 67 ||
J 235
10.68a tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ |
10.68c vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ || 68 || 345
10.69a subījaṃ ca-eva sukṣetre jātaṃ sampadyate yathā |
10.69c tathā-āryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati || 69 ||
10.70a bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ |
10.70c bīja.kṣetre tathā-eva-anye tatra-iyaṃ tu vyavasthitiḥ || 70 ||
10.71a akṣetre bījam utsṛṣṭam antarā-eva vinaśyati |
10.71c a.bījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet || 71 ||
10.72a yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan |
10.72c pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate || 72 || 346
10.73a anāryam ārya.karmāṇam āryaṃ ca-anāryakarmiṇam |
10.73c sampradhārya-abravīd dhātā na samau na-asamāv iti || 73 ||

10.1.2. Occupations of the Four Classes

O edn 825-826, O tr. 211-212
10.74a brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ |
10.74c te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam || 74 ||
10.75a adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā |
10.75c dānaṃ pratigrahaś ca-eva ṣaṭ karmāṇy agrajanmanaḥ || 75 ||
10.76a ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā |
10.76c yājana.adhyāpane ca-eva viśuddhāc ca pratigrahaḥ || 76 ||
10.77a trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati |
10.77c adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ || 77 ||
J 236
10.78a vaiśyaṃ prati tathā-eva-ete nivarterann iti sthitiḥ |
10.78c na tau prati hi tān dharmān manur āha prajāpatiḥ || 78 || 347
10.79a śastra.astrabhṛttvaṃ kṣatrasya vaṇik.paśu.kṛṣir viṣaḥ |
10.79c ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ || 79 ||
10.80a vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam |
10.80c vārtākarma-eva vaiśyasya viśiṣṭāni svakarmasu || 80 ||

10.1.3. Occupations in Times of Adversity

O edn 826-835, O tr. 212-214

10.1.3.1. Brahmins

O edn 826-829, O tr. 212
10.81a a.jīvaṃs tu yathā.uktena brāhmaṇaḥ svena karmaṇā |
10.81c jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ || 81 ||
10.82a ubhābhyām apy a.jīvaṃs tu kathaṃ syād iti ced bhavet |
10.82c kṛṣi.gorakṣam āsthāya jīved vaiśyasya jīvikām || 82 ||
10.83a vaiśyavṛttyā-api jīvaṃs tu brāhmaṇaḥ ksatriyo 'pi vā |
10.83c hiṃsā.prāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet || 83 ||
10.84a kṛṣiṃ sādhu-iti manyante sā vṛttiḥ sadvigarhitāḥ |
10.84c bhūmiṃ bhūmiśayāṃś ca-eva hanti kāṣṭham ayo.mukham || 84 ||
10.85a idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇaṃ |
10.85c viś.paṇyam uddhṛta.uddhāraṃ vikreyaṃ vittavardhanam || 85 ||
10.86a sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha |
10.86c aśmano lavaṇaṃ ca-eva paśavo ye ca mānuṣāḥ || 86 ||
10.87a sarvaṃ ca tāntavaṃ raktaṃ śāṇa.kṣauma.āvikāni ca |
10.87c api cet syur araktāni phala.mūle tathā-oṣadhīḥ || 87 ||
J 237
10.88a apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ |
10.88c kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān || 88 ||
10.89a āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca |
10.89c madyaṃ nīliṃ ca lākṣāṃ ca sarvāṃś ca-eka.śaphāṃs tathā || 89 || 348
10.90a kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ |
10.90c vikrīṇīta tilān-śūdrān dharmārtham acirasthitān || 90 || 349
10.91a bhojana.abhyañjanād dānād yad anyat kurute tilaiḥ |
10.91c kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati || 91 ||
10.92a sadyaḥ patati māṃsena lākṣayā lavaṇena ca |
10.92c tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt || 92 ||
10.93a itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ |
10.93c brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati || 93 ||
10.94a rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ |
10.94c kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ || 94 ||

10.1.3.2. Kṣatriyas

O edn 829, O tr. 212-213
10.95a jīved etena rājanyaḥ sarveṇa-apy anayaṃ gataḥ |
10.95c na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhi cit || 95 ||
10.96a yo lobhād adhamo jātyā jīved utkṛṣṭa.karmabhiḥ |
10.96c taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet || 96 ||
10.97a varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ | 350
10.97c paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ || 97 ||
J 238

10.1.3.3. Vaiśyas

O edn 829, O tr. 213
10.98a vaiśyo '.jīvan svadharmeṇa śūdravṛttyā-api vartayet |
10.98c an.ācarann a.kāryāṇi nivarteta ca śaktimān || 98 ||

10.1.3.4. Śūdras

O edn 830, O tr. 213
10.99a a.śaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām |
10.99c putra.dārātyayaṃ prāpto jīvet kāruka.karmabhiḥ || 99 ||
10.100a yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ |
10.100c tāni kāruka.karmāṇi śilpāni vividhāni ca || 100 ||

10.1.3.5. Further Occupations for Brahmins

O edn 830-832, O tr. 213
10.101a vaiśyavṛttim an.ātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ |
10.101c avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret || 101 ||
10.102a sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ |
10.102c pavitraṃ duṣyati-ity etad dharmato na-upapadyate || 102 ||
10.103a na-adhyāpanād yājanād vā garhitād vā pratigrahāt |
10.103c doṣo bhavati viprāṇāṃ jvalana.ambu.samā hi te || 103 ||
10.104a jīvitātyayam āpanno yo 'nnam atti tatas tataḥ |
10.104c ākāśam iva paṅkena na sa pāpena lipyate || 104 ||
10.105a ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ |
10.105c na ca-ālipyata pāpena kṣutpratīkāram ācaran || 105 ||
10.106a śvamāṃsam icchan ārto 'ttuṃ dharma.adharmavicakṣaṇaḥ |
10.106c prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān || 106 ||
10.107a bharadvājaḥ kṣudhārtas tu sa.putro vijane vane |
10.107c bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ || 107 ||
J 239
10.108a kṣudhārtaś ca-attum abhyāgād viśvāmitraḥ śvajāghanīm |
10.108c caṇḍālahastād ādāya dharma.adharmavicakṣaṇaḥ || 108 ||
10.109a pratigrahād yājanād vā tathā-eva-adhyāpanād api |
10.109c pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ || 109 ||
10.110a yājana.adhyāpane nityaṃ kriyete saṃskṛta.ātmanām |
10.110c pratigrahas tu kriyate śūdrād apy antya.janmanaḥ || 110 ||
10.111a japa.homair apaity eno yājana.adhyāpanaiḥ kṛtam |
10.111c pratigrahanimittaṃ tu tyāgena tapasā-eva ca || 111 ||
10.112a śila.uñcham apy ādadīta vipro '.jīvan yatas tataḥ |
10.112c pratigrahāt-śilaḥ śreyāṃs tato 'py uñchaḥ praśasyate || 112 ||
10.113a sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ | 351
10.113c yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati || 113 ||
10.114a akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca |
10.114c hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat || 114 ||

10.1.3.6. Acquisition of Property

O edn 832-833, O tr. 214
10.115a sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ |
10.115c prayogaḥ karmayogaś ca satpratigraha eva ca || 115 ||
10.116a vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ |
10.116c dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ || 116 ||
10.117a brāhmaṇaḥ kṣatriyo vā-api vṛddhiṃ na-eva prayojayet |
10.117c kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām || 117 ||
J 240
10.118a caturtham ādadāno 'pi kṣatriyo bhāgam āpadi |
10.118c prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate || 118 ||
10.119a svadharmo vijayas tasya na-āhave syāt parāṅ.mukhaḥ |
10.119c śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim || 119 || 352
10.120a dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇa.avaram |
10.120c karma.upakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā || 120 ||

10.1.3.7. Livelihood of Śūdras

O edn 834-835, O tr. 214
10.121a śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi | 353
10.121c dhaninaṃ vā-apy upārādhya vaiśyaṃ śūdro jijīviṣet || 121 ||
10.122a svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ |
10.122c jātabrāhmaṇa.śabdasya sā hy asya kṛtakṛtyatā || 122 ||
10.123a viprasevā-eva śūdrasya viśiṣṭaṃ karma kīrtyate |
10.123c yad ato 'nyadd hi kurute tad bhavaty asya niṣphalam || 123 ||
10.124a prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ |
10.124c śaktiṃ ca-avekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham || 124 ||
10.125a ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca |
10.125c pulākāś ca-eva dhānyānāṃ jīrṇāś ca-eva paricchadāḥ || 125 ||
10.126a na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati |
10.126c na-asya-adhikāro dharme 'sti na dharmāt pratiṣedhanam || 126 ||
10.127a dharma.ipsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ | 354
10.127c mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca || 127 || 355
J 241
10.128a yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ |
10.128c tathā tathā-imaṃ ca-amuṃ ca lokaṃ prāpnoty aninditaḥ || 128 ||
10.129a śaktena-api hi śūdreṇa na kāryo dhanasañcayaḥ |
10.129c śūdro hi dhanam āsādya brāhmaṇān eva bādhate || 129 ||

10.1.4. Conclusion

O edn 835-836, O tr. 214
10.130a ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ |
10.130c yān samyag anutiṣṭhanto vrajanti paramaṃ gatim || 130 ||
10.131a eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ |
10.131c ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham || 131 ||
  1. 10.21av/ M:
    bhṛjjakaṇṭakaḥ
  2. 10.22av/ M:
    vrātyāt-licchavir eva ca
  3. 10.26cv/ M:
    kṣattṛjātiś ca
  4. 10.27cv/ M:
    mātṛjātyāḥ
  5. 10.28cv/ M:
    kramaḥ
  6. 10.32av/ M:
    dāsyajīvinam
  7. 10.32cv/ M:
    sairandhraṃ
  8. 10.35av/ M:
    anāryāṣu
  9. 10.36av/ M:
    carmakāraṃ
  10. 10.38cv/ M:
    pulkasyāṃ
  11. 10.43cv/ M:
    brāhmaṇātikrameṇa ca
  12. 10.44av/ M:
    puṇḍrakāś coḍa.draviḍāḥ
  13. 10.61cv/ M:
    rāṣṭriyaiḥ
  14. 10.62cv/ M:
    strī.bālābhyavapattau ca
  15. 10.66cv/ M:
    kasya cid bhavet
  16. 10.68cv/ M:
    janmataḥ
  17. 10.72cv/ M:
    viśiṣyate
  18. 10.78cv/ M:
    prati hitān dharmān
  19. 10.89cv/ M:
    nīlīṃ
  20. 10.90cv/ M:
    tilān-śuddhān
  21. 10.97av/ M:
    viguṇaḥ paradharmāt svadhiṣṭhitāt
  22. 10.113av/ M:
    dhanaṃ vā
  23. 10.119cv/ M:
    vaiśyād rakṣitvā
  24. 10.121av/ M:
    ārādhayed iti
  25. 10.127av/ M:
    satāṃ dharmam
  26. 10.127cv/ M:
    mantravarjaṃ