11.1. Penance

O edn 837-888, O tr. 215-229

11.1.1. Excursus: Occasions for Giving and Begging

O edn 837-841, O tr. 215-216
11.01a sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam |
11.01c guru.arthaṃ pitṛ.mātṛ.arthaṃ svādhyāyārthy upatāpinaḥ || 1 ||
11.02a na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān |
11.02c niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ || 2 ||
11.03a etebhyo hi dvijāgryebhyo deyam annaṃ sa.dakṣiṇam |
11.03c itarebhyo bahirvedi kṛtānnaṃ deyam ucyate || 3 ||
11.04a sarvaratnāni rājā tu yathārhaṃ pratipādayet |
11.04c brāhmaṇān vedaviduṣo yajñārthaṃ ca-eva dakṣiṇām || 4 ||
11.05a kṛta.dāro 'parān dārān bhikṣitvā yo 'dhigacchati |
11.05c rati.mātraṃ phalaṃ tasya dravyadātus tu santatiḥ || 5 ||
11.06a dhanāni tu yathāśakti vipreṣu pratipādayet | 356
11.06c vedavitsu vivikteṣu pretya svargaṃ samaśnute || 6 || 357
11.07a[06Ma] yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye |
11.07c[06Mc] adhikaṃ vā-api vidyeta sa somaṃ pātum arhati || 7 ||
J 243
11.08a[07Ma] ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ |
11.08c[07Mc] sa pītasoma.pūrvo 'pi na tasya-āpnoti tatphalam || 8 ||
11.09a[08Ma] śaktaḥ parajane dātā svajane duḥkhajīvini |
11.09c[08Mc] madhv.āpāto viṣa.āsvādaḥ sa dharma.pratirūpakaḥ || 9 ||
11.10a[09Ma] bhṛtyānām uparodhena yat karoty aurdhvadehikam |
11.10c[09Mc] tad bhavaty asukha.udarkaṃ jīvataś ca mṛtasya ca || 10 ||
11.11a[10Ma] yajñaś cet pratiruddhaḥ syād ekena-aṅgena yajvanaḥ |
11.11c[10Mc] brāhmaṇasya viśeṣena dhārmike sati rājani || 11 ||
11.12a[11Ma] yo vaiśyaḥ syād bahupaśur hīna.kratur asomapaḥ |
11.12c[11Mc] kuṭumbāt tasya tad dravyam āhared yajñasiddhaye || 12 ||
11.13a[12Ma] āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ |
11.13c[12Mc] na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ || 13 ||
11.14a[13Ma] yo 'nāhita.agniḥ śatagur a.yajvā ca sahasraguḥ | 358
11.14c[13Mc] tayor api kuṭumbābhyām āhared a.vicārayan || 14 ||
11.15a[14Ma] ādāna.nityāc ca-ādātur āhared a.prayacchataḥ |
11.15c[14Mc] tathā yaśo 'sya prathate dharmaś ca-eva pravardhate || 15 ||
11.16a[15Ma] tathāa-eva saptame bhakte bhaktāni ṣaḍ an.aśnatā |
11.16c[15Mc] aśvastanavidhānena hartavyaṃ hīna.karmaṇaḥ || 16 ||
11.17a[16Ma] khalāt kṣetrād agārād vā yato vā-apy upalabhyate |
11.17c[16Mc] ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati || 17 ||
J 244
11.18a[17Ma] brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana |
11.18c[17Mc] dasyu.niṣkriyayos tu svam a.jīvan hartum arhati || 18 ||
11.19a[18Ma] yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati |
11.19c[18Mc] sa kṛtvā plavam ātmānaṃ santārayati tāv ubhau || 19 ||
11.20a[19Ma] yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ |
11.20c[19Mc] a.yajvanāṃ tu yad vittam āsurasvaṃ tad ucyate || 20 ||
11.21a[20Ma] na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ |
11.21c[20Mc] kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā || 21 ||
11.22a[21Ma] tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ |
11.22c[21Mc] śruta.śīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet || 22 ||
11.23a[22Ma] kalpayitvā-asya vṛttiṃ ca rakṣed enaṃ samantataḥ |
11.23c[22Mc] rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt || 23 ||
11.24a[23Ma] na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit |
11.24c[23Mc] yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate || 24 ||
11.25a[24Ma] yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati |
11.25c[24Mc] sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ || 25 ||
11.26a[25Ma] devasvaṃ brāhmaṇasvaṃ vā lobhena-upahinasti yaḥ |
11.26c[25Mc] sa pāpa.ātmā pare loke gṛdhra.ucchiṣṭena jīvati || 26 ||
  1. 11.06av/ not in M
  2. 11.06cv/ not in M
  3. 11.14a[13Ma]v/ K:
    ayajñaś