11.1.13.3. Four Means of Expiation

O edn 880-883, O tr. 227-228
11.228a[227Ma] yathā yathā naro 'dharmaṃ svayaṃ kṛtvā-anubhāṣate |
11.228c[227Mc] tathā tathā tvacā-iva-ahis tena-adharmeṇa mucyate || 228 ||
11.229a[228Ma] yathā yathā manas tasya duṣkṛtaṃ karma garhati |
11.229c[228Mc] tathā tathā śarīraṃ tat tena-adharmeṇa mucyate || 229 ||
11.230a[229Ma] kṛtvā pāpaṃ hi santapya tasmāt pāpāt pramucyate |
11.230c[229Mc] na-evaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ || 230 ||
11.231a[230Ma] evaṃ sañcintya manasā pretya karmaphala.udayam |
11.231c[230Mc] mano.vāc.mūrtibhir nityaṃ śubhaṃ karma samācaret || 231 ||
11.232a[231Ma] ajñānād yadi vā jñānāt kṛtvā karma vigarhitam |
11.232c[231Mc] tasmād vimuktim anvicchan dvitīyaṃ na samācaret || 232 ||
11.233a[232Ma] yasmin karmaṇy asya kṛte manasaḥ syād alāghavam |
11.233c[232Mc] tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet || 233 ||
11.234a[233Ma] tapomūlam idaṃ sarvaṃ daiva.mānuṣakaṃ sukham |
11.234c[233Mc] tapomadhyaṃ budhaiḥ proktaṃ tapo.'ntaṃ vedadarśibhiḥ || 234 ||
11.235a[234Ma] brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam |
11.235c[234Mc] vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam || 235 ||
11.236a[235Ma] ṛṣayaḥ saṃyata.ātmānaḥ phala.mūla.anila.aśanāḥ |
11.236c[235Mc] tapasā-eva prapaśyanti trailokyaṃ sa.carācaram || 236 ||
J 266
11.237a[236Ma] auṣadhāny agado vidyā daivī ca vividhā sthitiḥ |
11.237c[236Mc] tapasā-eva prasidhyanti tapas teṣāṃ hi sādhanam || 237 ||
11.238a[237Ma] yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram |
11.238c[237Mc] sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam || 238 || 389
11.239a[238Ma] mahāpātakinaś ca-eva śeṣāś ca-akāryakāriṇaḥ |
11.239c[238Mc] tapasā-eva sutaptena mucyante kilbiṣāt tataḥ || 239 ||
11.240a[239Ma] kītāś ca-ahi.pataṅgāś ca paśavaś ca vayāṃsi ca |
11.240c[239Mc] sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt || 240 ||
11.241a[240Ma] yat kiṃ cid enaḥ kurvanti mano.vāc.mūrtibhir janāḥ | 390
11.241c[240Mc] tat sarvaṃ nirdahanty āśu tapasā-eva tapo.dhanāḥ || 241 ||
11.242a[241Ma] tapasā-eva viśuddhasya brāhmaṇasya diva.okasaḥ |
11.242c[241Mc] ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca || 242 ||
11.243a[242Ma] prajāpatir idaṃ śāstraṃ tapasā-eva-asṛjat prabhuḥ |
11.243c[242Mc] tathā-eva vedān ṛṣayas tapasā pratipedire || 243 ||
11.244a[243Ma] ity etat tapaso devā mahābhāgyaṃ pracakṣate | 391
11.244c[243Mc] sarvasya-asya prapaśyantas tapasaḥ puṇyam uttamam || 244 || 392
11.245a[244Ma] vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā |
11.245c[244Mc] nāśayanty āśu pāpāni mahāpātakajāny api || 245 ||
J 267
11.246a[245Ma] yathā-edhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt |
11.246c[245Mc] tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit || 246 ||
11.247a[246Ma] ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi |
11.247c[246Mc] ata ūrdhvaṃ rahasya-anāṃ prāyaścittaṃ nibodhata || 247 ||
11.248a[247Ma] sa.vyāhṛti.praṇavakāḥ prāṇāyāmās tu ṣoḍaśa |
11.248c[247Mc] api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ || 248 ||
  1. 11.238c[237Mc]v/ M:
    sarvaṃ tat tapasā
  2. 11.241a[240Ma]v/ M:
    mano.vāc.karmabhir
  3. 11.244a[243Ma]v/ M:
    yad etat tapaso
  4. 11.244c[243Mc]v/ M:
    puṇyaṃ udbhavam