11.1.2.2. Power of Brahmins

O edn 842-843, O tr. 216
11.31a[30Ma] na brāhmaṇo vedayeta kiṃ cid rājani dharmavit |
11.31c[30Mc] svavīryeṇa-eva tān-śiṣyān mānavān apakāriṇaḥ || 31 ||
11.32a[31Ma] svavīryād rājavīryāc ca svavīryaṃ balavattaram |
11.32c[31Mc] tasmāt svena-eva vīryeṇa nigṛhṇīyād arīn dvijaḥ || 32 ||
11.33a[32Ma] śrutīr atharvāṅgirasīḥ kuryād ity a.vicārayan |
11.33c[32Mc] vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ || 33 ||
11.34a[33Ma] kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ |
11.34c[33Mc] dhanena vaiśya.śūdrau tu japa.homair dvijottamaḥ || 34 ||
11.35a[34Ma] vidhātā śāsitā vaktā maitro brāhmaṇa ucyate |
11.35c[34Mc] tasmai na-akuśalaṃ brūyān na śuṣkāṃ giram īrayet || 35 ||