1

Part 1

Mātṛkā (Prolegomena)

L tr. 1-22, cf. J tr. 4-15

Chapter 1

Vyavahāraḥ (Legal Procedure)

L tr. 1-19, cf. J tr. 4-11 3
Mātṛkā 01.001a dharma.ekatānāḥ puruṣā yadāsan satyavādinaḥ |
Mātṛkā 01.001c tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ || 1 ||
Mātṛkā 01.002a naṣṭe dharme manuṣyeṣu vyavahāraḥ pravartate |
Mātṛkā 01.002c draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ || 2 ||
5
Mātṛkā 01.003a likhitaṃ sākṣiṇaś cātra dvau vidhī samprakīrtitau |
Mātṛkā 01.003c sandigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ || 3 ||
Mātṛkā 01.004a sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ |
Mātṛkā 01.004c sottaro 'bhyadhiko yatra vilekhāpūrvakaḥ paṇaḥ || 4 ||
6
Mātṛkā 01.005a vivāde sottarapaṇe dvayor yas tatra hīyate |
Mātṛkā 01.005c sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye || 5 ||
7
Mātṛkā 01.006a sāras tu vyavahārāṇāṃ pratijñā samudāhṛtā |
Mātṛkā 01.006c taddhānau hīyate vādī taraṃs tām uttaro bhavet || 6 ||
8
Mātṛkā 01.007a kulāni śreṇayaś caiva gaṇāś cādhikṛto nṛpaḥ |
Mātṛkā 01.007c pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram || 7 ||
Mātṛkā 01.008a sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca |
Mātṛkā 01.008c caturhitaś caturvyāpī catuṣkārī ca kīrtyate || 8 ||
9
Mātṛkā 01.009a aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhas tathā-eva ca |
Mātṛkā 01.009c triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā || 9 ||
Mātṛkā 01.010a dharmaś ca vyavahāraś ca caritraṃ rājaśāsanam |
Mātṛkā 01.010c catuṣpād vyavahāro 'yam uttaraḥ pūrvabādhakaḥ || 10 ||
Mātṛkā 01.011a tatra satye sthito dharmo vyavahāras tu sākṣiṣu |
Mātṛkā 01.011c caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam || 11 ||
10
Mātṛkā 01.012a sāmādyupāyasādhyatvāc catuḥsādhana ucyate |
Mātṛkā 01.012c caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ || 12 ||
Mātṛkā 01.013a kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca |
Mātṛkā 01.013c vyāpnoti pādaśo yasmāc caturvyāpī tataḥ smṛtaḥ || 13 ||
Mātṛkā 01.014a dharmasyārthasya yaśaso lokapaktes tathā-eva ca |
Mātṛkā 01.014c caturṇāṃ karaṇād eṣāṃ catuṣkārī prakīrtitaḥ || 14 ||
Mātṛkā 01.015a rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau |
Mātṛkā 01.015c hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhṛtaḥ || 15 ||
11
Mātṛkā 01.016a ṛṇādānaṃ hy upanidhiḥ sambhūya-utthānam eva ca |
Mātṛkā 01.016c dattasya punar ādānam aśuśrūṣābhyupetya ca || 16 ||
Mātṛkā 01.017a vetanasyānapākarma tathā-eva-asvāmivikrayaḥ |
Mātṛkā 01.017c vikrīya-asampradānaṃ ca krītvānuśaya eva ca || 17 ||
Mātṛkā 01.018a samayasyānapākarma vivādaḥ kṣetrajas tathā |
Mātṛkā 01.018c strīpuṃsayoś ca sambandho dāyabhāgo 'tha sāhasam || 18 ||
Mātṛkā 01.019a vākpāruṣyaṃ tathā-eva-uktaṃ daṇḍapāruṣyam eva ca |
Mātṛkā 01.019c dyūtaṃ prakīrṇakaṃ caiva-ity aṣṭādaśapadaḥ smṛtaḥ || 19 ||
Mātṛkā 01.020a eṣām eva prabhedo 'nyaḥ śatam aṣṭa.uttaraṃ smṛtam |
Mātṛkā 01.020c kriyābhedān manuṣyāṇāṃ śataśākho nigadyate || 20 ||
13
Mātṛkā 01.021a kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate |
Mātṛkā 01.021c triyoniḥ kīrtyate tena trayam etad vivādakṛt || 21 ||
Mātṛkā 01.022a dvyabhiyogas tu vijñeyaḥ śaṅkātattvābhiyogataḥ |
Mātṛkā 01.022c śaṅkāsatāṃ tu saṃsargāt tattvaṃ ha-ūḍhādidarśanāt || 22 ||
14
Mātṛkā 01.023a pakṣadvayābhisambandhād dvidvāraḥ samudāhṛtaḥ |
Mātṛkā 01.023c pūrvavādas tayoḥ pakṣaḥ pratipakṣas taduttaram || 23 ||
Mātṛkā 01.024a bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ |
Mātṛkā 01.024c bhūtaṃ tattvārthasaṃyuktaṃ pramādābhihitaṃ chalam || 24 ||
15
Mātṛkā 01.025a tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ |
Mātṛkā 01.025c bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ || 25 ||
Mātṛkā 01.026a dharmeṇa-uddharato rājño vyavahārān kṛtātmanaḥ |
Mātṛkā 01.026c sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ || 26 ||
16
Mātṛkā 01.027a dharmaś cārthaś ca kīrtiś ca lokapaktir upagrahaḥ |
Mātṛkā 01.027c prajābhyo bahumānaś ca svarge sthānaṃ ca śāśvatam || 27 ||
Mātṛkā 01.028a tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ |
Mātṛkā 01.028c samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam || 28 ||
Mātṛkā 01.029a dharmaśāstraṃ puraskṛtya prāḍvivākamate sthitaḥ |
Mātṛkā 01.029c samāhitamatiḥ paśyed vyavahārān anukramāt || 29 ||
Mātṛkā 01.030a āgamaḥ prathamaṃ kāryo vyavahārapadaṃ tataḥ |
Mātṛkā 01.030c vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham || 30 ||
17
Mātṛkā 01.031a dharmaśāstrārthaśāstrābhyām avirodhena mārgataḥ |
Mātṛkā 01.031c samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet || 31 ||
Mātṛkā 01.032a yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet |
Mātṛkā 01.032c kakṣe śoṇitaleśena tathā dharmapadaṃ nayet || 32 ||
Mātṛkā 01.033a yatra vipratipattiḥ syād dharmaśāstrārthaśāstrayoḥ |
Mātṛkā 01.033c arthaśāstra.uktam utsṛjya dharmaśāstra.uktam ācāret || 33 ||
18
Mātṛkā 01.034a dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ |
Mātṛkā 01.034c vyavahāro hi balavān dharmas tenāvahīyate || 34 ||
Mātṛkā 01.035a sūkṣmo hi bhagavān dharmaḥ parokṣo durvicāraṇaḥ |
Mātṛkā 01.035c ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet || 35 ||
19
Mātṛkā 01.036a yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām |
Mātṛkā 01.036c acauraś cauratāṃ prāpto māṇḍavyo vyavahārataḥ || 36 ||
Mātṛkā 01.037a strīṣu rātrau bahir grāmād antarveśmany arātiṣu |
Mātṛkā 01.037c vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt || 37 ||
Mātṛkā 01.038a gahanatvād vivādānām asāmarthyāt smṛter api |
Mātṛkā 01.038c ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā || 38 ||
Mātṛkā 01.039a gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca |
Mātṛkā 01.039c sāhaseṣv abhiśāpe ca sadya eva vivādayet || 39 ||
20
Mātṛkā 01.040a anāvedya tu yo rājñe sandigdhe 'rthe pravartate |
Mātṛkā 01.040c prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati || 40 ||
Mātṛkā 01.041a vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ |
Mātṛkā 01.041c āsedhayed vivādārthī yāvad āhvānadarśanam || 41 ||
Mātṛkā 01.042a sthānāsedhaḥ kālakṛtaḥ pravāsāt karmaṇas tathā |
Mātṛkā 01.042c caturvidhaḥ syād āsedho nāsiddhas taṃ vilaṅghayet || 42 ||
Mātṛkā 01.043a nadīsantārakāntāradurdeśa.upaplavādiṣu |
Mātṛkā 01.043c āsiddhas taṃ parāsedham utkrāman nāparādhnuyāt || 43 ||
21
Mātṛkā 01.044a āsedhakāla āsiddha āsedham yo vyatikramet |
Mātṛkā 01.044c sa vineyo 'nyathā kurvann āseddhā daṇḍabhāg bhavet || 44 ||
Mātṛkā 01.045a nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ |
Mātṛkā 01.045c abhiyuktas tathānyena rājakārya.udyatas tathā || 45 ||
Mātṛkā 01.046a gavāṃ pracāre gopālāḥ sasyabandhe kṛṣīvalāḥ |
Mātṛkā 01.046c śilpinaḥ cāpi tatkālam āyudhīyāś ca vigrahe || 46 ||
Mātṛkā 01.047a aprāptavyavahāraś ca dūto dāna.unmukho vratī |
Mātṛkā 01.047c viṣamasthaś ca nāsedhyo na ca-enān āhvayen nṛpaḥ || 47 ||
22
Mātṛkā 01.048a nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ |
Mātṛkā 01.048c na cābhiyuktam anyena na viddhaṃ veddhum arhati || 48 ||
Mātṛkā 01.049a yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet |
Mātṛkā 01.049c nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate || 49 ||
Mātṛkā 01.050a na ca mithyābhiyuñjīta doṣo mithyābhiyoginaḥ |
Mātṛkā 01.050c yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet || 50 ||
23
Mātṛkā 01.051a sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi |
Mātṛkā 01.051c uktvā vaco vibruvaṃś ca hīyamānasya lakṣaṇam || 51 ||
Mātṛkā 01.052a palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ |
Mātṛkā 01.052c vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ || 52 ||
24
Mātṛkā 01.053a nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet |
Mātṛkā 01.053c likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet || 53 ||
Mātṛkā 01.054a yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ |
Mātṛkā 01.054c nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā || 54 ||
25
Mātṛkā 01.055a abhūtam apy abhihitaṃ prāptakālaṃ parīkṣyate |
Mātṛkā 01.055c yat tu pramādān na-ucyeta tad bhūtam api hīyate || 55 ||
Mātṛkā 01.056a tīritaṃ cānuśiṣṭaṃ ca yo manyeta vidharmataḥ |
Mātṛkā 01.056c dviguṇaṃ daṇḍam āsthāya tat kāryaṃ punar uddharet || 56 ||
26
Mātṛkā 01.057a durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ |
Mātṛkā 01.057c na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate || 57 ||
Mātṛkā 01.058a rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet |
Mātṛkā 01.058c sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam || 58 ||
27
Mātṛkā 01.059a kintu rājñā viśeṣeṇa svadharmam anurakṣatā |
Mātṛkā 01.059c manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā || 59 ||
28
Mātṛkā 01.060a puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā |
Mātṛkā 01.060c santi cānye durātmānaḥ kūṭalekhyakṛto janāḥ || 60 ||
Mātṛkā 01.061a ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ |
Mātṛkā 01.061c lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ || 61 ||
Mātṛkā 01.062a asatyāḥ satyasaṅkāśāḥ satyāś cāsatyadarśanāḥ |
Mātṛkā 01.062c dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam || 62 ||
Mātṛkā 01.063a talavad dṛśyate vyoma khadyoto havyavāḍ iva |
Mātṛkā 01.063c na talaṃ vidyate vyomni na khadyote hutāśanaḥ || 63 ||
Mātṛkā 01.064a tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum |
Mātṛkā 01.064c parīkṣya jñāpayan arthān na dharmāt parihīyate || 64 ||
29
Mātṛkā 01.065a evaṃ paśyan sadā rājā vyavahārān samāhitaḥ |
Mātṛkā 01.065c vitatya-iha yaśo dīptaṃ bradhnasyāpnoti viṣṭapam || 65 ||