149

Chapter 5

Abhyupetyāśuśrūṣā (Breach of Contract for Service)

L tr. 107-115, cf. J tr. 61-65
05.001a abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate |
05.001c aśuśrūṣābhyupetyaitad vivādapadam ucyate || 1 ||
05.002a śuśrūṣakaḥ pañcavidhaḥ śāstre dṛṣṭo manīṣibhiḥ |
05.002c caturvidhaḥ karmakaras teṣāṃ dāsās tripañcakāḥ || 2 ||
05.003a śiṣyāntevāsibhṛtakāś caturthas tv adhikarmakṛt |
05.003c ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ || 3 ||
150
05.004a sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ |
05.004c jātikarmakṛtas tūkto viśeṣo vṛttir eva ca || 4 ||
05.005a karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca |
05.005c aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam || 5 ||
05.006a gṛhadvārāśucisthānarathyāvaskaraśodhanam |
05.006c guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam || 6 ||
05.007a iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ |
05.007c aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param || 7 ||
05.008a ā vidyāgrahaṇāc chiṣyaḥ śuśrūṣet prayato gurum |
05.008c tadvṛttir gurudāreṣu guruputre tathaiva ca || 8 ||
05.009a brahmacārī cared bhaikṣam adhaḥśāyy analaṅkṛtaḥ |
05.009c jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe || 9 ||
151
05.010a nāsandiṣṭaḥ pratiṣṭheta tiṣṭhed vāpi guruṃ kvacit |
05.010c sandiṣṭaḥ karma kurvīta śaktaś ced avicārayan || 10 ||
05.011a yathākālam adhīyīta yāvan na vimanā guruḥ |
05.011c āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ || 11 ||
05.012a anuśāsyaś ca guruṇā na ced anuvidhīyate |
05.012c avadhenāthavā hanyāt rajjvā veṇudalena vā || 12 ||
05.013a bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi |
05.013c anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ || 13 ||
152
05.014a samāvṛttaś ca gurave pradāya gurudakṣiṇām |
05.014c pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā || 14 ||
05.015a svaśilpam icchann āhartuṃ bāndhavānām anujñayā |
05.015c ācāryasya vased ante kālaṃ kṛtvā suniścitam || 15 ||
05.016a ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam |
05.016c na cānyat kārayet karma putravac cainam ācaret || 16 ||
05.017a śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet |
05.017c balād vāsayitavyaḥ syād vadhabandhau ca so 'rhati || 17 ||
153
05.018a śikṣito 'pi kṛtaṃ kālam antevāsī samāpnuyāt |
05.018c tatra karma ca yat kuryād ācāryasyaiva tatphalam || 18 ||
154
05.019a gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam |
05.019c śaktitaś cānumānyainam antevāsī nivartayet || 19 ||
05.020a bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ |
05.020c śaktibhaktyanurūpā syād eṣāṃ karmāśrayā bhṛtiḥ || 20 ||
05.021a uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ |
05.021c adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ || 21 ||
05.022a artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari |
05.022c so 'dhikarmakaro jñeyaḥ sa ca kauṭumbikaḥ smṛtaḥ || 22 ||
05.023a śubhakarmakarās tv ete catvāraḥ samudāhṛtāḥ |
05.023c jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ || 23 ||
155
05.024a gṛhajātas tathā krīto labdho dāyād upāgataḥ |
05.024c anākālabhṛtas tadvad ādhattaḥ svāminā ca yaḥ || 24 ||
05.025a mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ |
05.025c tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ || 25 ||
05.026a bhaktadāsaś ca vijñeyas tathaiva vaḍavābhṛtaḥ |
05.026c vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ || 26 ||
05.027a tatra pūrvaś caturvargo dāsatvān na vimucyate |
05.027c prasādād svāmino 'nyatra dāsyam eṣāṃ kramāgatam || 27 ||
05.028a yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt |
05.028c dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca || 28 ||
05.029a anākālabhṛto dāsyān mucyate goyugaṃ dadat |
05.029c sambhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā || 29 ||
05.030a ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet |
05.030c athopagamayed enaṃ sa vikrītād anantaraḥ || 30 ||
05.031a dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate |
05.031c kṛtakālābhyupagamāt kṛtako 'pi vimucyate || 31 ||
156
05.032a tavāham ity upagato yuddhaprāptaḥ paṇe jitaḥ |
05.032c pratiśīrṣapradānena mucyate tulyakarmaṇā || 32 ||
05.033a rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ |
05.033c na tasya pratimokṣo 'sti na viśuddhiḥ kathañcana || 33 ||
05.034a bhaktasyopekṣaṇāt sadyo bhaktadāsaḥ pramucyate |
05.034c nigrahād vaḍavāyāś ca mucyate vaḍavābhṛtaḥ || 34 ||
05.035a vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ |
05.035c sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate || 35 ||
05.036a caurāpahṛtavikrītā ye ca dāsīkṛtā balāt |
05.036c rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate || 36 ||
05.037a varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate |
05.037c svadharmatyāgino 'nyatra dāravad dāsatā matā || 37 ||
05.038a tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati |
05.038c na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam || 38 ||
05.039a adhanās traya evoktā bhāryā dāsas tathā sutaḥ |
05.039c yat te samadhigacchanti yasya te tasya tad dhanam || 39 ||
05.040a svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ |
05.040c skandhād ādāya tasyāpi bhindyāt kumbhaṃ sahāmbhasā || 40 ||
157
05.041a akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret |
05.041c adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet || 41 ||
05.042a tataḥprabhṛti vaktavyaḥ svāmyanugrahapālitaḥ |
05.042c bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ || 42 ||