168

Chapter 10

Samayasyānapākarma (Nonobservance of Conventions)

L tr. 130-131, cf. J tr. 74-75
10.001a pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate |
10.001c samayasyānapākarma tad vivādapadaṃ smṛtam || 1 ||
10.002a pāṣaṇḍanaigamaśreṇīpūgavrātagaṇādiṣu |
10.002c saṃrakṣet samayaṃ rājā durge janapade tathā || 2 ||
10.003a yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ |
10.003c yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā || 3 ||
10.004a pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat |
10.004c bādhakaṃ ca yad arthānāṃ tat tebhyo vinivartayet || 4 ||
10.005a mithaḥ saṅghātakaraṇam ahitaṃ śastradhāraṇam |
10.005c parasparopaghātaṃ ca teṣāṃ rājā na marṣayet || 5 ||
10.006a pṛthag gaṇāṃś ca ye bhindyus te vineyā viśeṣataḥ |
10.006c āvaheyur bhayaṃ ghoraṃ vyādhivat te hy upekṣitāḥ || 6 ||
10.007a doṣavat karaṇaṃ yat syād anāmnāyaprakalpitam |
10.007c pravṛttam api tad rājā śreyaskāmo nivartayet || 7 ||