vajrakhecarīguṭikā |

śuddhasūtaṃ mṛtaṃ vajraṃ vyomasattvaṃ sahāṭakam || 30 ||
amlavarge samaṃ sarvaṃ mardayeddivasatrayam |
tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ || 31 ||
brahmakārpāsabījāni rājikā yavaciñcikā |
vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet || 32 ||
ruddhvā gajapuṭe pacyātsamuddhṛtyātha lepayet |
ruddhvā mūṣyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī || 33 ||
jāyate dhāritā vaktre vatsarānmṛtyunāśinī |
bhū20-3tāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam || 34 ||
bhakṣayetkrāmaṇārthaṃ tu brahmāyurjāyate naraḥ |
27 28 29
  1. kṣiptvā tu mardayeccānu ārdrakasya dravaiḥ punaḥ kha. |

  2. surasundarī kha. |

  3. bhūtāvaraṭacūṇa kha.