ānandaguṭikā |

agnimantho vajravallī sūraṇaṃ vanasūraṇam |
citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi || 97 ||
mardayettaptakhalve tu taṃ rasaṃ palamātrakam |
palaṃ palaṃ tālavaṅgau tatsarvaṃ cāmlavetasaiḥ || 98 ||
mardayeddinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ |
36 26
catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet || 99 ||
catuṣpale śuddhatāmrasampuṭe tāṃ nirodhayet |
mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet || 100 ||
śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet |
sarvaṃ divyauṣadhadrāvairmardayeddivasatrayam || 101 ||
caturniṣkamitā kāryā vaṭikā, śoṣayettataḥ |
ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet || 102 ||
ānandaguṭikā hyeṣā vaktrasthā mṛtyunāśinī |
vatsarānnātra sandeho jīvedbrahmadinatrayam || 103 ||
tailaṃ vātāribījotthaṃ gokṣīrairniṣkamātrakam |
krāmaṇārthaṃ pibennityaṃ śīghrasiddhikaraṃ param || 104 ||
  1. pūrvavacchuddhapāradam kha. |