vajrakhecarikāvaṭikā |

vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham |
marditaṃ dvandva liptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet || 105 ||
bhūdharākhye divārātrau samuddhṛtyātha tasya vai |
pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham || 106 ||
marditaṃ dvandvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ || 107 ||
nakṣatrābhaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ |
tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam || 108 ||
samāvartya tataḥ kāryā guṭikā vaktramadhyagā |
vajrakhecarikā nāma vatsarānmṛtyunāśinī || 109 ||
valīpalitanirmukto divyakāyo bhavennaraḥ |
nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu || 110 ||