39
bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane || 47 ||
evaṃ māsatrayaṃ kuryādvajrakāyo bhavenna39-1raḥ |
tasya mūtrapurīṣābhyāṃ tāmramāyāti kāñcanam || 48 ||
brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha |
pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet || 49 ||
palaikaikaṃ sadā khādedvatsarānmṛtyujidbhavet |
valīpalitanirmukto jīvedbrahmadinatrayam || 50 ||
brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam |
tulyaiḥ pibedbhavenmūrcchā siñcettasya mukhe payaḥ || 51 ||
bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ |
dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet || 52 ||
dūraśrāvī caturthe tu pañcame khegatirbhavet |
māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ || 53 ||
mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt |
brahmavṛkṣamatisthūlaṃ chedayedūrdhvabhāgataḥ || 54 ||
adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam |
pakva39-2dhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca || 55 ||
kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ |
āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ || 56 ||
śuṣke gajapuṭaṃ deyaṃ pa39-3rito'raṇyakotpalaiḥ |
svāṅgaśītalamuddhṛtya sadravāṇi phalāni ca || 57 ||
kṣipenmadhvājyasaṃyukte bhāṇḍe tānyeva bhakṣayet |
yatheṣṭaṃ bhūgṛhāntasthaḥ kṣīrāhārī jarāṃ jayet || 58 ||
39-4sadvayena vasudhāṃ chidrāṃ paśyati niścitam |
jīvedbrahmadinaṃ yāvatsarpavatkañcukaṃ tyajet || 59 ||

śvetapālāśakalpaḥ |

śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha |
47 48 49 50
  1. mahāvalaḥ kha. |

  2. taṃ tu dhātrīphalaiḥ kha. |

  3. pācito kha. |

  4. chidraṃ paśyati māsādvai nidhānāni ca bhūtale kha. |