hastikarṇakalpaḥ |

grāhyaṃ somatrayodaśyāṃ hastikarṇasya patrakam |
chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam || 76 ||
varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ |
hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam || 77 ||
karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha |
āranālaistatastakrairdadhikṣīrājyakṣaudrakaiḥ || 78 ||
pratyekena kramātsevyaṃ māsaikena jarāpaham |
jīvedbrahmadinaṃ sārdhaṃ vajrakāyo mahābalaḥ || 79 ||

oṃṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā | hastikarṇagrahaṇamantraḥ || oṃṃ amṛ41-2takuṭījātānāṃ amṛtaṃ kuru kuru svāhā | anena pūjayet | oṃṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ | bhakṣaṇamantraḥ ||

52 53
  1. karṣaika tu kha.

  2. amṛtakukṣijātānāṃ kha. |