50

keśarañjanārthaṃ nīlyādiyogaḥ |

nīlīpatraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam || 51 ||
madanasya ca bījāni puṣpaṃ koraṇṭakasya ca |
arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam || 52 ||
sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet |
pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet || 53 ||
kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam |
bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam || 54 ||
parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet |
kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet || 55 ||
māsaikaṃ dhārayettasmiṃstataḥ keśān vilepayet |
tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasannibhāḥ || 56 ||