keśarañjanārthaṃ sīsakādiyogaḥ |

vāsāpalāśaciñcotthairdaṇḍairvā'śvatthajairdṛḍham |
nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrcchitam || 57 ||
palaikaṃ tatsamādāya lohacūrṇaṃ paladvayam |
tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ || 58 ||
śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam |
bhāṇḍe sarvaṃ pacetkiñcittaṃ kṣipellohabhājane || 59 ||
bhṛṅgarājakuraṇṭotthadravaṃ dattvā''tape kṣipet |
trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ || 60 ||
tatastaṃ rakṣayettena lepātsyātkeśarañjanam |
uktānukteṣu lepeṣu veṣṭyameraṇḍapatrakaiḥ || 61 ||
śiro rātrau divā snānaṃ yuktireṣā praśasyate |