vājīkarā abhrakayogāḥ |

niṣkaikaṃ māritaṃ cābhraṃ khādeccharkarayā samam || 64 ||
śālmalīmūlacūrṇaṃ tu mṛṅgarājasya mūlakam |
palaikaṃ sitayā cānu seveta kāminīśatam || 65 ||
vānarīkokilākṣasya bījāni tilamāṣakāḥ |
vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet || 66 ||
cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā |
etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ || 67 ||
57
tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt |
bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam || 68 ||
aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca |
mūlaṃ muśalijaṃ kandaṃ kokilākṣasya bījakam || 69 ||
vidārīpadminīkandaṃ vānarībījakaṃ samam |
etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam || 70 ||
palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam |
kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam || 71 ||