vanitādrāvaṇārthaṃ jalaukāyogāḥ |

śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā |
aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake || 39 ||
63
śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet |
śleṣmāntasya phalaṃ pakvaṃ kokilākṣasya bījakam || 40 ||
tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet |
jalaukā jāyate yāvattataḥ karpūraṭaṅkaṇam || 41 ||
kapikacchukaromāṇi bākucītailakaṃ paṭu |
māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake || 42 ||
kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet |
sā yojyā kāmakāle tu nārīṇāṃ yonigahvare || 43 ||
madadarpaharā tāsāṃ madavihvalakārakā |
bālye ṣaḍaṅgulā yojyā yauvane sā navāṅgulā || 44 ||
dvādaśāṅgulikā yojyā pragalbhānāṃ jalaukikā |
yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet || 45 ||
pāradādaṣṭamāṃśena suvarṇaṃ nāgameva vā |
yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ || 46 ||
munipatrarasairnīlīmūladrāvaiśca mardayet |
śleṣmātakaphalaṃ pakvaṃ kokilākṣasya bījakam || 47 ||
majjā supakvā bilvasya kṣipettatraiva mardayet |
jalaukā jāyate yāvattatastasmātsamuddharet || 48 ||
trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat |
mardayecca phalaṃ tadvajjāyate nātra saṃśayaḥ || 49 ||
rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva vā |
yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam || 50 ||
kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi |
mardayettadavacchinnaṃ jalaukā yāvatā bhavet || 51 ||
karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat |
pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ || 52 ||
tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam |
triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet || 53 ||
payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam |
64
jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām || 54 ||
rāmāṇāṃ madamattānāṃ drāvikā'gnau ghṛtaṃ yathā |
pūrvavatkramayogena vīryastambhakarī bhavet || 55 ||