liṅgavardhanāḥ katipayayogāḥ |

pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā |
aśvagandhātilakṣaudrasaindhavaśvetasarṣapāḥ || 56 ||
apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ |
piṣṭvā vimardayettena liṅgaṃ māsamaharniśam || 57 ||
vardhate hastamātraṃ tatsthaulyena muśalopamam |
varāhavasayā kṣaudrairliṅgaṃ māsaṃ vilepayet || 58 ||
atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ |
aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī || 59 ||
pācayettilatailena mardayettena pūrvavat |
liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate || 60 ||
jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam |
madhunā saha lepo'yaṃ māsālliṅgasya vṛddhikṛt || 61 ||
miśritaṃ muśalīcūrṇaṃ māhiṣairnavanītakaiḥ |
tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet || 62 ||
tena pralepayelliṅgaṃ vardhate māsamātrataḥ |
pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet || 63 ||
māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā |
māhiṣaṃ goghṛtaṃ tulyaṃ saindha64-1vaṃ ca samaṃ samam || 64 ||
anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ |
aśvagandhāpamārgau ca sārivā'kṣaphalaṃ tilāḥ || 65 ||
sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet |
tena liṅgaṃ tu māsaikaṃ mardanādvṛddhimāpnuyāt || 66 ||
māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm |
taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt || 67 ||
68 65
rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam |
anena lepayelliṅgaṃ syānmāsānmuśalopamam || 68 ||
niśā sitā'śvagandhā ca pāradaṃ mardayetsamam |
anena mardayelliṅgaṃ yonikarṇastanāṃstathā |
vardhante māsamātreṇa nātra kāryā vicāraṇā || 69 ||

oṃṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru kuru ṭha ṭhaḥ | anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti ||

jāmbūmārjārayoḥ pittaṃ yavāgūmarditaṃ dihet |
māsaikādvardhate liṅgaṃ stanau karṇau ca mardanāt || 70 ||

oṃṃ namo bhagavate uḍḍāmareśvarāya sara prasara prasara nikala nikala nikālaya nikālaya svāhā ṭhaḥ ṭhaḥ ||

gṛhagodhā śuno jihvā strījarāyuḥ samaṃ samam |
piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet || 71 ||
tilatailena tattailamardanādvardhate khalu |
liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ || 72 ||

oṃṃ namo bhagavate uḍḍāmareśvarāya sara sara hili hili svāhā ṭhaḥ ṭhaḥ ||

atitarasukhasādhyairyogarājaiḥ prasiddhaiḥ
satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca |
nipuṇarasikarāmārañjakaṃ mohakaṃ syā-
dgaditamiha samastaṃ bhogināṃ saukhyahetuḥ || 73 ||
  1. śaivālaṃ ka. |