athāṣṭamopadeśaḥ |

śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyai-
stacchāstraṃ śambhunoktaṃ pragahanamakhilaṃ vīkṣitaṃ yattu sāram |
vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadya-
66
ttadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca || 1 ||
mallikārjunadevasya purato gajasannibhā |
śilā tiṣṭhati yā rātrau sravate gugguluṃ sadā || 2 ||
pālāśacāṭunā grāhyaṃ kṣipedalābupātrake |
tadguggulusamaṃ gandhaṃ niṣkaikaṃ bhakṣayetsadā || 3 ||
māsānmṛtyujarāṃ hanti jīvedācandratārakam |
tadgugguluṃ drute tāmre koṭibhāgena yojayet || 4 ||
tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham |
vāmato mallināthasya ghaṇṭāsiddheśvaraḥ sthitaḥ || 5 ||
taddvāre vidyate kuṇḍaṃ tatra ghaṇṭā vilambate |
rātrau kṛṣṇacaturdaśyāṃ sopavāsaistribhirjanaiḥ || 6 ||
kartavyaṃ sādhanaṃ tatra nirvikalpairanidritaiḥ |
ekastu snāpayeddevaṃ jalamekastu vāhayet || 7 ||
ekastu vādayeddhaṇṭāmavicchinnaṃ niśāvadhi |
tatastuṣṭo bhavecchambhuḥ kheracatvaṃ prayacchati || 8 ||
ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamā66-1trake |
nikhaneddṛśyate tatra mṛdgorocanasannibhā || 9 ||
sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet |
candrodakaṃ prasiddhaṃ vai mallināthasya paścime || 10 ||
sthitaṃ vaiśākhamāse tu pūrṇamāsyāṃ susādhayet |
sādhako nirvikalpena sthitvā tasya samīpataḥ || 11 ||
rātrau japaṃ prakurvāṇastattoyaṃ cārdharātrake |
spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim || 12 ||
kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet |
vajrakāyo bhavedvīro jīvedācandratārakam || 13 ||
śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ |
devasyottaradigbhāge ciñcāvṛkṣaḥ samīpataḥ || 14 ||
vidyate tasya mūle tu bhairavo dṛśyate svayam |
69 67
tasyāgre nikhanedbhūmiṃ puruṣasya pramāṇataḥ || 15 ||
dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam |
ciñcāvṛkṣasya patrāṇi samyagvastreṇa bandhayet || 16 ||
tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai |
saṅgṛhya tasya kāṣṭhena pacetteṣāṃ vivarjayet || 17 ||
kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ |
kṣaṇaṃ mūrcchā bhavettena prabuddho jāyate svayam || 18 ||
chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ |
tripurāntakadevasya paścime gavyutidvaye || 19 ||
maṇipalliriti grāmastasya paścimato giriḥ |
tasya paścimadigbhāge kapāṭaṃ dṛśyate śubham || 20 ||
pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam |
daśadhanvantaraṃ yāvaddṛśyante jvalanaprabhāḥ || 21 ||
āmrākārāḥ supāṣāṇā grāhyā vastreṇa bandhayet |
raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ || 22 ||
tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet |
saptāhādvajrakāyaḥ syājjīveccandrārkatārakam || 23 ||
tripurāntakadevasya uttare kokilābilam |
vikhyātaṃ sarvalokeṣu kṛtvā vamanarecanam || 24 ||
sādhakaḥ praviśettatra daśadhanvantarāvadhi |
pāṣāṇāḥ kokilākārāstiṣṭhanti tāṃstu cāharet || 25 ||
teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt |
ityevaṃ pratyayaṃ dṛṣṭvā tāṃśca ghṛṣṭvā parasparam || 26 ||
kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate |
ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ || 27 ||
valīpalitanirmukto jīvedbrahmadinatrayam |
chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ || 28 ||
tripurāntakadevasya pūrvadigyojanāntare |
devaḥ svargapurī nāma vidyate tatra vai khanet || 29 ||
devāgre bhūmikāṃ jānumātrāṃ tatra phalā iva |
68
nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai || 30 ||
tripurāntakadevasya paścime yojanārdhake |
vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam || 31 ||
ga68-1cchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ |
tatphalānāṃ rasaṃ pītvā mūrcchā sañjāyate kṣaṇam || 32 ||
tataḥ sañjāyate siddho jīveccandrārkatārakam |
śrīśaile dakṣiṇe dvāre jāleśvarasureśvarau || 33 ||
devau prasiddhau vidyete nikhanettatra bhūmikām |
pāṣāṇāḥ śrīphalākārā niryānti sparśabhedakāḥ || 34 ||
devo rāmeśvarastatra vidyate tasya sannidhau |
rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te || 35 ||
jyotiḥsiddhavaṭe vṛkṣe ekapādena tiṣṭhati |
āvartadevako nāma tatsamīpe tu paścime || 36 ||
vidyate parvatastatra pāṣāṇāstālakopamāḥ |
ādāya tān dhamettīvraṃ divyaṃ bhavati kāñcanam || 37 ||
tatraiva dakṣiṇadvāre devaḥ syātkuṇḍaleśvaraḥ |
tatsamīpe khanedbhūmiṃ jānumātrāṃ tato haret || 38 ||
pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ |
puruṣeśvaradevasya kuṇḍamasti samīpataḥ || 39 ||
guñjā ca riṭhṭhakaścaiva dvau vṛkṣau tatra tiṣṭhataḥ |
tayoḥ patrāṇi sambhakṣya tatkṣaṇādamaro bhavet || 40 ||
tathā hastiśilā tatra tasyā dakṣiṇataḥ khanet |
hastamātraṃ tataḥ paśyejjambūphalasamākṛtiḥ || 41 ||
śilā tatra samākhyātā sparśagrāhyā prayatnataḥ |
nāmnā hastiśiraḥ khyātaṃ saiva hastiśilā bhavet || 42 ||
tasyā dakṣiṇadigbhāge yojanaikena tiṣṭhati |
chāyāchatraṃ prasiddhaṃ tacchivarūpaṃ śivoditam || 43 ||
śatahastapramāṇaṃ tu tatkṣetraṃ parivartulam |
yo'sau gacchati tasyādho nāsau kenāpi dṛśyate || 44 ||
70 69
rudratulyo bhavetsiddhaḥ krīḍate bhuvanatraye |
athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat || 45 ||
kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram |
tadgolaṃ veṣṭayellohaisnibhiryatnātkrameṇa vai || 46 ||
vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham |
mantrayetkālimantreṇa chāyācchatre niveśayet || 47 ||
tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām |
sādhako dhārayedvaktre khecaratvapradāyikām || 48 ||
tālakaṃ kunaṭīṃ tadvadvaṃśe baddhvā niveśayet |
tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam || 49 ||
vaṃśe baddhvā kṣipetkhaṅgaṃ pūrvamantreṇa mantritam |
tatkhaṅgaṃ dhārayeddhaste trailokyavijayī bhavet || 50 ||
vastre gorocanaṃ baddhvā vaṃśasthaṃ tatra veśayet |
tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat || 51 ||
srotoñjanaṃ kajjalaṃ ca kṣiptvā tatraiva pūrvavat |
tena cāñjitanetro yo devairapi na dṛśyate || 52 ||
pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet |
yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt || 53 ||
tadvadraktapaṭaṃ tatra kṣiptvā saṃveṣṭya sādhakaḥ |
adṛśyo jāyate samyakpaṭe mukte tu dṛśyate || 54 ||
kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet |
vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat || 55 ||
śrīśaile paścime dvāre nāmnā brahmeśvareśvaraḥ |
talliṅgaṃ sparśamityāhurdurgā tatraiva tādṛśī || 56 ||
navamaṃ yattu sopānaṃ nadyāṃ tattādṛśaṃ sthitam |
devasya tiṣṭhati dvāre mudgavarṇaṃ vilokayet || 57 ||
brahmeśvarasya nairṛtye saṃsthitaṃ tintiṇīvanam |
tasmin vane sthitaṃ kuṇḍaṃ tatra tiṣṭhati caṇḍikā || 58 ||
ekapādena ciñcādhastadvṛkṣātpatramāharet |
baddhvā vastre kṣipetkuṇḍe snānaṃ tatra samācaret || 59 ||
70
snānānte poṭalī grāhyā sarve matsyā bhavanti te |
tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet || 60 ||
bhāgaṃ devāya saṅkalpya dvitīyamatitherbhavet |
tṛtīyaṃ sādhako bhuktvā kṣaṇaṃ bhavati mūrcchitaḥ || 61 ||
tatkṣaṇājjāyate siddhāśchidrāṃ paśyati medinīm |
ajarāmaratāṃ yāti na bādhyastridaśairapi || 62 ||
alampurottare bhāge grāmaḥ syādbhīmapādukaḥ |
tasya grāmasya pārśve tu hastamātraṃ khanedbhuvam || 63 ||
pāṣāṇāḥ sarpavadvakrā grāhyā sparśā bhavanti te |
yogeśvarīti vikhyatā devatā yā tvalampure || 64 ||
devyā hyagre guhā ramyā tanmadhye nikhanedbhuvam |
pāṣāṇā bhekasaṅkāśā grāhyā mārjāraviṣṭhayā || 65 ||
miśrīkṛtya kṣipedvaṅge tadvaṅgaṃ tāratāṃ vrajet |
madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ || 66 ||
śrīśailasyottaradvāre maheśo nāma devatā |
bhramarāmraḥ sthitastatra tasya pakvaphalāni vai || 67 ||
sphoṭayettatra niryānti bhramarā jīvasaṃyutāḥ |
ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet || 68 ||
phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam |
kiñcinmūrcchā bhavettena tato bodhe pibetpunaḥ || 69 ||
evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ |
valīpalitanirmukto jīvedācandratārakam || 70 ||
sarvavāṅmayavettā ca vāyuvegī bhavennaraḥ |
tenaivāmraphalaikena varjitabhramareṇa ca |
sahasrapalavaṅgaṃ tu drāvitaṃ stambhayedhruvam || 71 ||
kṣepāttāramavāpnoti satyamīśvarabhāṣitam |
tatphalaṃ chidritaṃ kṛtvā utpāṭya bhramaraṃ tataḥ || 72 ||
śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam |
kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca || 73 ||
71
chāyāśuṣkaṃ tadāmrotthaiḥ kvā71-1thairyāmaṃ vipācayet |
svabhāvaśītalā grāhyā guṭikā phalamadhyagā || 74 ||
mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā |
kvāthe vākpatitulyaḥ syājjīvedācandratārakam || 75 ||
tāraṃ tāmraṃ bhujaṅgaṃ vā koṭibhāgena vedhayet |
kṛṣṇābhraṃ śuddhasūtaṃ ca pūrvavattatphale kṣipet || 76 ||
limpenmṛdgomayaistadvadāraṇyotpalakaiḥ puṭet |
svabhāvaśītalaṃ grāhyaṃ tadrasaṃ madhusarpiṣā || 77 ||
guñjāmātraṃ sadā khādenmāsādbālo bhavennaraḥ |
jīvedbrahmadinaṃ vīro navanāgabalānvitaḥ || 78 ||
vidyate lokavikhyātaḥ pūjyaḥ pañcopacārakaiḥ |
oṃṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ || 79 ||
vīkṣya paścimadigbhāge hmantarikṣe ca tatkṣaṇāt |
paśyeddivyavimānāni jāyate pratyayo mahān || 80 ||
tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ |
gahvaraṃ dṛśyate tatra praviśetpaścimāmukham || 81 ||
yojanatritayaṃ gacchedekākī nirvikalpakaḥ |
pañcayojanavistīrṇaṃ dṛśyate kadalīvanam || 82 ||
tasya madhye'tivistīrṇaṃ jalapūrṇaṃ sarovaram |
siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasannibham || 83 ||
taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret |
oṃṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃṃ svāhā |
snānaṃ kṛtvā prayatnena lakṣamekaṃ japedanu |
yatheṣṭaṃ bhojanaṃ kṛtvā kandamūlaphalādikam || 84 ||
tataḥ siṃhāsanasyordhvaṃ śuddhasphaṭikasannibhaḥ |
caturbhujastrinetraśca dṛśyate parameśvaraḥ || 85 ||
stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ |
varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ || 86 ||
śatamāyatanaṃ tatra kūpānāṃ ca śataṃ nava |
71 72
tāvatsaṅkhyāstathā''rāmā nandanākhyavanāni ca || 87 ||
tathā navaśataṃ vāpyo vidyante kadalīvane |
biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca || 88 ||
tatraiva maukalī nāma yakṣiṇī prakaṭā sthitā |
sā vakti bhojanaṃ dehi yadīcchasi samīhitam || 89 ||
tatastasyai pravaktavyaṃ dāsyāmi parameśvari |
kṣīrānnaṃ vā phalāhāraṃ tadagre dāpayetsudhīḥ || 90 ||
sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya |
yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava || 91 ||
dāsye'haṃ nātra saṃndeho bhojanānte'thavā punaḥ |
tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya || 92 ||
ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt |
gaccheduttaradigbhāge tatsaro yojanārdhakam || 93 ||
tatrāsti puṣpasaṃmpūrṇaṃ divyākhyaṃ nandanaṃ vanam |
puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate || 94 ||
athavā bhakṣayettasmātphalamekaṃ yathocitam |
tena bhakṣitamātreṇa vajrakāyo bhavennaraḥ || 95 ||
saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam |
tatra dāḍimasampūrṇaṃ dṛśyate nandanaṃ vanam || 96 ||
tatphalaṃ bhakṣayetsiddho jīvedyugasahasrakam |
tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam || 97 ||
tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam |
phalāni bhakṣayettāni jīvetkalpaśatatrayam || 98 ||
tatsaraḥpaścima bhāge gacchedyojanamātrakam |
tatra bilvaphalaiḥ pūrṇaṃ dṛśyate nandanaṃ vanam || 99 ||
tatphalaṃ bhakṣayedvīro jīveccandrārkatārakam |
tannandanavane ramye liṅgaṃ syānnīlavarṇakam || 100 ||
praviśeduttaradvāre tatra nāgo mahābalaḥ |
ugraḥ saptaphaṇākāro dṛśyate'tibhayaṅkaraḥ || 101 ||
tasya kuryānnamaskāraṃ hruṃ72-1 hruṃ kuryātsamuddharet |
72 73
tadā'sau vadate vāṇīmadṛśyatvaṃ dadāmi te || 102 ||
gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā |
gacchettatra mahāvīraḥ sādhako mantramuccaran || 103 ||
hāraṃ dāsyati sā tuṣṭā na73-1 praveśaṃ prayacchati |
taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet || 104 ||
tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṅkaram |
muktakeśaṃ vakranetraṃ gadāhastaṃ digambaram || 105 ||
nīlavarṇaṃ kṣetrapālaṃ dṛṣṭvā mantraṃ samuccaret |
ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca || 106 ||
anena mantrapāṭhena kṣetrapālaḥ prasīdati |
dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana || 107 ||
tatastu pūrvadigbhāge dvāraṃ tatra gaṇeśvaraḥ |
dṛśyate pūjayettaṃ vai sādhakaḥ praviśettataḥ || 108 ||
dṛśyate divyacāpaṃ tu tathā liṅgaṃ manoharam |
pūjayecchivamantreṇa rakāreṇaiva nānyathā || 109 ||
tatastatra japaṃ kuryādahorātramupoṣitaḥ |
pratyakṣo jāyate rudro varaṃ datte yathepsitam || 110 ||
ityevamādayaḥ santi siddhayaḥ kadalīvane |
akṣarairlikhitaṃ dvāre tatra padmāvatībilam || 111 ||
sarasaḥ pūrvadigbhāge yojanaikena tiṣṭhati |
vamanaṃ recanaṃ kṛtvā praviśettatra sādhakaḥ || 112 ||
dhanvantaraṃ śataṃ yāvadgacchettatra mṛdaṅgakam |
dṛṣṭvā taṃ vādayedvīraḥ samyakpadmāvatī tataḥ || 113 ||
āgatya cāmṛtaṃ datte yatpānādamaro bhavet |
tatastaṃ prārthayatyeva āgaccha mama mandiram || 114 ||
divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru |
ahaṃ patnī bhaviṣyāmi yāvadbrahmā ca jīvati || 115 ||
tadante paramaṃ sthānaṃ gacchāmo nātra saṃśayaḥ |
kadambeśvaradevastu āgneyyāṃ diśi vidyate || 116 ||
73 74
tasya pūrvataṭākāgre sthito vṛkṣaḥ kadambakaḥ |
tasya patrāṇi saṅgṛhya kaṭutailena lepayet || 117 ||
tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayetsudhīḥ |
matsyā bhavanti te sarve tāmrapātre vinikṣipet || 118 ||
kaṇṭhapucchaśirovarjaṃ madhvājyābhyāṃ tu bhakṣayet |
tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ || 119 ||
nadīsthāne ca yo vṛkṣo vidyate kuṇḍaleśvare |
pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ || 120 ||
kapoteśvaradevasyottare puṣpagiriḥ sthitaḥ |
tasya kuryāt prayatnena trivāraṃ tu pradakṣiṇam || 121 ||
tataḥ śiraḥ samāruhya khecaratvaṃ labhennaraḥ |
tatpūrvottaradigbhāge chelikādvā74-1rasaṃsthitam || 122 ||
uttarābhimukhaṃ tatra praviśeddhanuṣāṃ trayam |
mūṣikākārapāṣāṇāstiṣṭhanti tān samāharet || 123 ||
takraiḥ piṣṭvā tadekaṃ tu pibenmūrcchāmavāpnuyāt |
kṣaṇāduttiṣṭhate siddho jīvedbrahmadinatrayam || 124 ||
sa eva sarvalohānāṃ sparśavedhakaro bhavet |
ahorātroṣito bhūtvā devāgre siddhimāpnuyāt || 125 ||
kapoteśvaradevasya dakṣiṇe devatādvayam |
tanmadhye kaṭimātraṃ tu khanedgorocanopamāḥ || 126 ||
pāṣāṇāstān samādāya madhvājyābhyāṃ prapeṣayet |
tatpānājjāyate martyaḥ kalpāyurnātra saṃśayaḥ || 127 ||
kapoteśvaradevasya vāyavye hastamātrakam |
khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ || 128 ||
tiṣṭhanti grāhayedekaṃ devatārādhane kṛte |
mallikārjunadevasya aiśānyāṃ bhṛgupātanam || 129 ||
vidyate tatsamīpasthaṃ kuṇḍaṃ tasmānmṛdāharet |
pañcagavyena sammiśrāṃ khadirāṅgārakairdhamet || 130 ||
nīlotpalasamaṃ lohaṃ patatyevātha secayet |
74 75
madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ || 131 ||
tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ |
bhṛgupātāt pūrvabhāge krośodadhikapāṭake || 132 ||
tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ |
tatpaścime biladvāraṃ tanmadhye dhanvapañcakam || 133 ||
gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ |
alābupātre saṃgṛhya koṭivedhī bhavettu saḥ || 134 ||
mallikārjunadevasya pūrvato lokaviśrutaḥ |
prākāraścandraguptasya vidyate tatra mandiram || 135 ||
tasya pūrve sthitaścaityaścaityapūrve mahāśilā |
mudgavarṇā ca sā khyātā sparśavedhakarā tu sā || 136 ||
gajastatraiva vikhyātastamāruhya samāhitaḥ |
tasya pṛṣṭhāttṛṇaṃ grāhyaṃ tatsarvaṃ kanakaṃ bhavet || 137 ||
gajasya cottare pārśve jānumātraṃ khanedbhuvam |
jambūphalasamākārāḥ santi te sparśavedhakāḥ || 138 ||
gajasyādhaḥ khanedvā'tha jānumātraṃ labhettataḥ |
trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām || 139 ||
śrīśailasya tu vāyavye tīrthaṃ devahradaḥ sthitam |
tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ || 140 ||
tatra kūrmopamaṃ liṅgaṃ sparśavedhakaraṃ param |
kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet || 141 ||
gavyūtidvayatastasmānnāmnā nīlavanaṃ smṛtam |
tatra liṅgaṃ nīlavarṇaṃ jalaṃ caiva tu tādṛśam || 142 ||
aśvāmrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ |
santi devagṛhasyāntaḥ khanejjānvantarāddharet || 143 ||
śrīśailasya tu nairṛtye nāmnā guṇḍiprabhā sthitā |
tasyāgrādgartamṛdgrāhyā pītavarṇā puṭairdahet || 144 ||
tasmānniḥsarate hema sphuradrūpaṃ na saṃśayaḥ |
tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ || 145 ||
76
tathā tambīpure nāmni tīrthe ca vipule śubham |
sadāphalaṃ tu vikhyātaṃ pūrvavatsādhayetsudhīḥ || 146 ||
mahānandeśvaraṃ nāma śrīśailasya tu nairṛte |
tasya pūrvottare pārśve gacchedrājapathena tu || 147 ||
kālavarṇeśvaro nāma devastasyāgrakuṇḍakam |
indragopakasaṅkāśastanmadhye vidyate rasaḥ || 148 ||
taptāni saptalohāni tatsekātkāñcanaṃ bhavet |
śrīśailasya tu īśāne devaḥ syātturaleśvaraḥ || 149 ||
tasyottare suvikhyāta umāparvata uttamaḥ |
tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ || 150 ||
tasyādhaḥ kaṭimātraṃ tu khātvā nīlāṃ mṛdaṃ haret |
tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet || 151 ||
atitheśca tathā'gneśca bhāgaṃ bhāgaṃ prakalpayet |
bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ || 152 ||
tatra koṭīśvaraṃ khyātamileśvarasamīpataḥ |
tasyāgre puṣpamātraṃ tu sparśavedhakaraṃ bhavet || 153 ||
acaleśaśca tatraiva sparśavedhakaraḥ paraḥ |
dakṣiṇe acaleśasya yojanaikena vidyate || 154 ||
amareśvaradevākhyastatra svarṇaśilā śubhā |
tasya pṛṣṭhe ca gomāṃsaṃ mahāmāṃsaṃ ca vā kṣipet || 155 ||
prajvālya badarīkāṣṭhaiḥ prātaḥ svarṇopamā tu sā |
dṛśyate rajasā strīṇāṃ bhāvitaṃ vastrakhaṇḍakam || 156 ||
tacchilāloḍitaṃ kuryādrakṣedalābupātrake |
tena saṃsparśamātreṇa lohaṃ bhavati hāṭakam || 157 ||
śrīśaile tatra tatraiva pāṣāṇā piṇḍabhūsthitāḥ |
taccūrṇaṃ triphalāsārdhaṃ karṣaikaṃ bhakṣayetsadā || 158 ||
māsārdhaṃ tu jarāṃ hanti jīvedācandratārakam |
nairṛtye śailarājasya paṭāhakarṇa īśvaraḥ || 159 ||
tasya ceśānadigbhāge pañcaviṃśatidhanvake |
dvihastamātrordhvaśilā tatra hastadvayaṃ khanet || 160 ||
77
śrāvasampuṭasaṅkāśān pāṣāṇāṃstriṃśadāharet |
kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ || 161 ||
tanmadhyānnavanītaṃ tu gṛhyāddevāya bhāgakam |
atitherbhāgamekaṃ tu bhāgaikaṃ bhakṣayedbudhaḥ || 162 ||
mūrcchā bhaveddivārātraṃ prabuddho jāyate naraḥ |
jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ || 163 ||
tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam |
tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ || 164 ||
sarvasparśā na sandeha ekameva samāharet |
tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ || 165 ||
tanmadhye bhekasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ |
uttare tasya devasya vikhyāto liṅgaparvataḥ || 166 ||
tasya cottarapārśve tu nadī syātpūrvavāhinī |
nadyāḥ paścimadigbhāge liṅgaṃ piṅgalavarṇakam || 167 ||
tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam |
maheśāddakṣiṇe bhāge caṇḍikā yojanadvaye || 168 ||
piṇḍādevīti vikhyātā tasyā vāyavyakoṇataḥ |
kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ || 169 ||
tathā pathyāṃnibhāścaiva sarve te sparśavedhakāḥ |
sparśanādatra sarveṣāṃ vedhayuktirvidhīyate || 170 ||
sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet |
aṣṭalohāni tanmadhye samāvartyāni kārayet || 171 ||
tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam |
sūkṣmaścedaṣṭalohānāṃ drutānāṃ yatra kutracit || 172 ||
taṃ sarvaṃ nikṣipenmadhye sarvaṃ tatkāñcanaṃ bhavet |
mallikārjunavāyavye tīrthaṃ sarveśvaraṃ sthitam || 173 ||
tasya dakṣiṇadigbhāge jalamārge'rdhayojane |
gate ḍāṅgarikaṃ tatra dṛśyate tasya mūrdhani || 174 ||
dhātrīphalāni kṛṣṇāni vidyante tāni bhakṣayet |
yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ || 175 ||
78
balīpalitanirmukto jīvetkalpaśatatrayam |
tasmācca dakṣiṇe bhāge kākalerīmahānavam || 176 ||
tatrāsti stambhakadalī praviśettatra sādhakaḥ |
gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam || 177 ||
gṛhītvā'lābupātre tu koṭivedhī bhavedrasaḥ |
tasmin vane mayūraḥsyānnīlavarṇaśilāmayaḥ || 178 ||
mukhāgre tasya kuṇḍaṃ tu dvādaśāṅgulanīlakam |
tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt || 179 ||
dine patraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā |
tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret || 180 ||
kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrcchito bhavet |
muhūrtāllabdharājyaḥ syājjīvedyugasahasrakam || 181 ||
śailasyāgneyabhāge tu guṭikāsiddhakeśvaraḥ |
vidyate tasya purataḥ pañcahastāṃ khanedbhuvam || 182 ||
pāṣāṇā badarākārāḥ santi khegatidāyakāḥ |
ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ || 183 ||
śrīśaile sarvayogānāmuktānāṃ vidhirucyate |
mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu || 184 ||
aghoraṃ tena vai śīghraṃ tattatsiddhimavāpnuyāt |

kṣetradevatāmāvāhayet | tatra svapne devatā pratyakṣībhūya varaṃ dadāti |

evaṃ mantraparaiḥ suniścalatarairbhaktaiśca tatsādhakaiḥ
śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ |
kāryaṃ śrīgirisā78-1dhanaṃ japaparairāmnāyapāraṅgatai
rno cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam || 185 ||

iti śrīpārvatīputraśrīnityanāthasiddhaviracite rasaratnākare rasāyanakhaṇḍe śrīparvatasādhanaṃ nāmāṣṭamopadeśaḥ ||
  1. jānumātrakam kha. |

  2. gacchedarjunavṛkṣo kha. |

  3. kāṣṭhaiyoma kha. |

  4. huṃkāraṃ ca samuccarat kha. |

  5. prajeśatvaṃ kha. |

  6. ambikādvāraṃ kha. |