rasasevane pathyāni |

nirvāte bhūgṛhe vā'tha bāhyacintāvivarjitaḥ |
jitendriyo jitakrodhaḥ kṣīraśālyannabhugbhavet || 9 ||
ṣaṣṭyodanaṃ yavānnaṃ ca godhūmaṃ mudgayūṣakam |
jāṅgalaṃ bhakṣayenmāṃsaṃ kevalaṃ kṣīrameva vā || 10 ||
balānnaṃ vā'tha bhuñjīta śākaloṇavivarjitam |
abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā || 11 ||
2-3kinīṃ strīṃ bhajennityaṃ svānukūlāṃ suyauvanām |
rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ || 12 ||
maithunena vinā tasya hyajīrṇo jāyate rasaḥ |
ajīrṇe kampadāhā2-4rtī hikkā mūrcchā jvaro'ratiḥ || 13 ||
kāsaśvāsārucicchardibhramamohā bhavanti hi |
seveta subhagāṃ tasmāddurbhagāṃ parivarjayet || 14 ||