4
mardayettridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ |
karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā || 27 ||
sveditaṃ mardayedbhūyo bījairdivyauṣadhodbha4-1vaiḥ |
tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet || 28 ||
bhasmasūtaṃ bhavettadvai yojyaṃ sarvarasāyane |

pāradamāraṇasya dvitīyaḥ prakāraḥ |

śuddhasū4-2taṃ samaṃ svarṇaṃ yāmamamlairvimardayet || 29 ||
prākṣālya grāhayet piṣṭīṃ piṣṭyardhaṃ śuddhagandhakam |
gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām || 30 ||
strīpuṣpeṇa tu tatsarvaṃ mardyaṃ rambhādravānvitam |
dinānte golakaṃ kṛtvā vālukā4-3yantragaṃ pacet || 31 ||
dinaṃ mandāgninā taṃ vai samuddhṛtya vicūrṇayet |
cūrṇāṃśaṃ gandhakaṃ dattvā garbhayantre tryahaṃ pacet || 32 ||
tuṣāgninā laghutvena jāyate bhasmasūtakaḥ |

pāradamāraṇasya tṛtīyaḥ prakāraḥ |

śu4-4ddhasūtastribhāgaḥ syādbhāgaikaṃ tāmracūrṇakam || 33 ||
dinaikaṃ mardayedamlaiḥ kṣālitaṃ piṣṭimāharet |
mākṣikāddhautasattvaṃ ca piṣṭitulyaṃ prakalpayet || 34 ||
tatsarvaṃ tridinaṃ mardyaṃ cakramardadaladravaiḥ |
tadgolaṃ garbhayantrasthaṃ tridinaṃ tuṣavahninā || 35 ||
ka4-5rīṣāgnau divārātraṃ pacedvā bhasmatāṃ vrajet |

pāradamāraṇasya caturthaḥ prakāraḥ |

śuddhasūtaṃ vyomasattvaṃ suvarṇaṃ ca samaṃ samam || 36 ||
sarvatulyaṃ biḍaṃ dattvā mardyaṃ rambhādravairdinam |
bījairdivyauṣadhīnāṃ ca tulyairmardyaṃ dinadvayam || 37 ||
garbhayantragataṃ pacyānmriyate pūrvavatpuṭe |
9 10 11 12 13
  1. --rdivyauṣadhidravaiḥ kha. |

  2. sūtabhasma kha. |

  3. gaḍukāyantragaṃ ka. |

  4. śuddhasūtaṃ tridhā gandhaṃ bhāgaikaṃ kha. |

  5. pacedagnau kha. |