15

svayamarinarasaḥ |

śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam || 101 ||
tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā |
sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ || 102 ||
dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet |
ācchādyairaṇḍapatraistu yāmārdhe'tyuṣṇatāṃ vrajet || 103 ||
dhānyarāśau nyasettaṃ tu dvidinānte samuddharet |
kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍicitrakam || 104 ||
koraṇṭabākucībrāhmīsahadevīpunarnavāḥ |
śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak || 105 ||
saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ |
kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṅgakam || 106 ||
trikaṭu triphalā cailā cūrṇayennavakaṃ samam |
taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam || 107 ||
varṣaikaṃ lehayennityaṃ jarākālapraśāntaye |
svayamagniraso nāma siddhānāṃ sumukhāgataḥ || 108 ||
tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet |