अर्थपरीक्षाप्रकरणम्


गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥ ३ । १ । ६१ ॥


491

अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ ३ । १ । ६२ ॥


क्रमप्राप्तमर्थलक्षणं परीचिक्षिषमाणोऽर्थलक्षणं स्मारयति, गन्धादयः
पृथिव्यादिगुणा इत्युद्दिष्टमिति1889
लक्षितमिति वक्तव्ये संमुग्धाभिधानम् । सामान्या
दुद्दिष्टमित्युक्तम् । तत्र परीक्षामुखं संशयमाह—उद्देशश्च नियोगेति । नियोगादीनां
रूपमाह—तत्र नियोग इति । तदेवं विमृश्य नियोगसमुच्चयौ परित्यज्य विकल्प
मालम्बते सूत्राभ्याम्—अतो विशेषणार्थमिति—गन्ध…व्याः ॥ अप्ते…रः ॥
विशेषणार्थमिति सूत्रयोस्तात्पर्यमुक्तम् । तदेव स्फुटयति नियमार्थे इति ।
उत्तरेष्वबादिष्वेकैकशोऽपकर्षो गन्धादीनां स्पर्शपर्यन्तानाम् । तथा हि चतुर्षुगन्धापकर्षः
अप्स्वपकृष्टस्य च गन्धस्य पुनरुद्भवो नास्ति अद्भ्य उत्तरे तेजसि रसस्यापकर्षः ।
एवमपकृष्टयोश्च गन्धरसयोः पुनरुद्भवो नास्तीति तेजस उत्तरे वायौ रूपापकर्ष
इति । एवमपकृष्टानां गन्धरसरूपाणां पुनरुद्भवो नास्तीति वायोरुत्तरस्मिन्नाकाशे
स्पर्शस्यापकर्षः । तदिदमुक्तम्—एकैकश इति । अव्युत्पन्नोऽयमुत्तरशब्दो न तु
तरबन्तः1890 । तेन बहूनां निर्धारणेऽप्युपपन्नार्थ इति । भवतु तरब्निर्देशः तथापि न दोष
इत्याह—भवतु वेति । क्वचित् पाठः 1891तन्त्रं वेति । स यथाभाष्यं स्फुटार्थ एव
॥ ६१—६२ ॥


न सर्वगुणानुपलब्धेः ॥ ३ । १ । ६३ ॥


पूर्वपक्षी नियोगपक्षमुत्थापयति—न स…ब्धेः ॥ पृथिव्यादिप्रकृतीनां घ्राणादीनां
गन्धादिप्रतिनियम1892 एवमुपपद्यते । यदि गन्धमात्रगुणा पृथिवी रसमात्रगुणा आप
इत्यादि, न त्वन्यथा । अन्यथा तु पार्थिवेन घ्राणेन गन्धवद् रसरूपस्पर्शा अपि
व्यज्येरन् अविशेषादित्यर्थः ॥ ६३ ॥


492

एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ॥
३ । १ । ६४ ॥


विष्टं ह्यपरं परेण ॥ ३ । १ । ६५ ॥


संसर्गस्य द्व्याश्रयत्वेऽपि न 1893द्वयोः समानत्वम्, यथाग्निधूमयोः संबन्धोऽन्य
थाग्नेः1894 । स हि व्यापकः । धूमे धूमध्वजस्य भाव एव नाभावः । धूमस्तु व्याप्यः । तस्य
वह्नावेव भावो नान्यत्रेति । एवमपरं पृथिव्यादि परेणावादिना विष्टं व्याप्तम् ।
नाबादिमन्तरेणास्ति पृथिवी । तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भो
न त्वबादिषु पृथिवीगुणानाम् । एवमप्स्वनलादिगुणा व्याख्येयाः1895 । विष्टत्वं संयोगविशेषो
व्याप्तिरित्यर्थः । भाष्यम्—तच्चैतद् भूतसृष्टाविति । भूतसृष्टिप्रतिपादकेषु पुराणेषु ।
नैतर्हीति । नेदानीमननुभवादित्यर्थः ॥ ६५ ॥


न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ ३ । १ । ६६ ॥


सिद्धान्ती विकल्पवाद्येतद् दूषयति—न पा…त्वात् ॥ त्रिविधं हि द्रव्यं
चाक्षुषमिष्यते पार्थिवमाप्यं तैजसं च । तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्यात्,
नेतरदरूपत्वात् । न च रूपिद्रव्यसंसर्गाच्चाक्षुषत्वमरूपयोरपि पार्थिवाप्ययोरिति
1896युक्तम्, नभोनभस्वतोरपि चाक्षुषत्वप्रसङ्गात् । अस्ति हि रूपवता तेजसा तयोः
संयोग इति । अथवा पार्थिवाप्यसंबन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन
प्रत्यक्षत्वादित्याह भाष्यकारः रसयोर्वेत्यादिना उपपद्यत इत्यन्तेन । पुनस्तस्यैव
व्याख्यानान्तरमाह—स्पर्शयोरिति । पार्थिवाप्ययोरित्यस्योदाहरणमात्रार्थत्वात्
पार्थिवतैजसोरित्यपि व्याख्यानमुक्तम् ।


493

व्याख्यानान्तरमाह—अथ वेति । कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि
व्यवस्थितगुणमनुमीयते । न च सर्वत्र संसर्गो येनान्यस्य गुणोऽन्यत्रोपलभ्यते विवे
कस्यासंसर्गस्य दर्शनादिति । व्याख्यानान्तरमाह—दृष्टश्चेति । चो विकल्पार्थः ।
नियोगस्तु निरनुमान इत्याह—निरनुमानं तु विष्टं ह्यपरं परेणेत्येतदिति ।


यच्चोक्तं भूतसृष्टौ वेदितव्यं नैतर्हीति, तद् दूषयति—नियमकारणा
भावादिति ।
नियमो गन्ध एव पृथिव्यामित्येवमादिः । तस्य कारणं प्रमाणं नास्ति
तद्वाधकस्यैव प्रमाणस्योक्तत्वात् । तस्माद् भूतसृष्टिः कथञ्चिदुपचारतो व्याख्येयेति ।
विष्टत्वं संयोगः । स च द्वयोः समान इति । अन्यगुणो यदन्यत्रोपलभ्यते तत् किं
संयोगादाहो व्याप्तेः ? यदि व्याप्तेः, नायोगोलके वह्निसंपृक्ते वह्निगुणा गृह्येरन्
तयोर्व्याप्यव्यापकभावाभावात् । धूमे च गगनतलावलम्बिनि भूमिष्ठेन वह्निना
व्याप्तेर्वह्निगुणा गृह्येरन्, तयोर्व्याप्यव्यापकभावात् । तस्मादत्यन्तसंयोगो1897 हेतुः । स
चोभयोरविशिष्ट इति तेजसा संपृक्तत्वाद्1898 वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग
इति ॥ ६६ ॥


पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥ ३ । १ । ६७ ॥


प्रधानपदार्थं व्याचष्टे भाष्यकारः—विषयग्राहकत्वम् गन्धादिर्विषयः । तदेव
विषयग्राहकत्वं कुतस्तत्राह—गुणोत्कर्षात् तदभिव्यक्तिसामर्थ्यात् । विषयग्राहकत्वं
चेत् प्राधान्यम्, 1899तत् सर्वेषामविशिष्टम् । सर्वेषामेवेन्द्रियाणां विषयग्राहकत्वा
दित्याशयवान् वार्त्तिककारो भाष्यकारीयं व्याख्यानममृष्यमाणः पृच्छति—का
प्रधानता ।
स्वमतेनोत्तरमाह—चतुर्गुणत्वादिरिति । एतदुक्तं भवति—यस्माच्चतुर्गुण
त्वेन पार्थिवं घ्राणं रसनादिभ्यः1900 प्रधानं तस्मादस्यागन्धवत्त्वं नास्ति येन गन्धं न
गृह्णीयात् । नन्वेवं रसवत्त्वादिकमप्यस्ति घ्राणस्येति रसादिकमपि गृह्णीयादित्यत
494 उक्तम्—गुणोत्कर्षादिति । सर्वेषां समवायाविशेषेऽपि गन्धस्यैव घ्राण उत्कर्ष
इति गन्धमेव गृह्णाति, तेनागन्धवत्त्वनिषेधपरं प्राधान्याभिधानं न पुनर्गन्धग्रहणे
गन्धवत्त्वं प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् । तत्रोत्कर्षपदार्थं पृच्छति
वार्त्तिककारः—को गुणोत्कर्षः ? उत्तरम्—स्वगुणाभिव्यक्तिसामर्थ्यम्, स्वो
गुणो घ्राणस्य गन्धः 1901तज्जातीयतया चन्दनादिसमवेतोऽपि गन्धः स्व इत्युच्यते । न
पुनः स्वगुणमेवाभिव्यनक्ति घ्राणम् । घ्राणसमवेतस्य हि गन्धस्यादृष्टवशात् तादृशो
निर्माणभेदो येन सजातीयं चन्दनादिसमवेतं गन्धमभिव्यनक्ति, यथा मृगमदादिगन्धं
पार्थिवद्रव्यान्तरसमवेतो गन्ध इति । अत एवाह—येन गुणेन यद् द्रव्यमुत्कृष्यते
स तज्जातीयाभिव्यञ्जकत्वादुत्कृष्टो भवति ।
तस्मिन् द्रव्य इति शेषः । यः
पुनर्गन्धगुणत्वाद्
इति गन्धमात्रगुणत्वादेव घ्राणं गन्धस्य व्यञ्जकं न तु
गन्धस्योत्कर्षादित्यर्थः । तस्य वादिनः सर्वेषामेव पार्थिवानां गुणानामुपलब्धिप्रसङ्गः
घ्राणग्राह्यत्वप्रसङ्ग इत्यर्थः ॥ ६७ ॥


तद्व्यवस्थानं तु भूयस्त्वात् ॥ ३ । १ । ६८ ॥


ननु भवतोऽपि कुतो 1902व्यवस्थेति सूत्रम् अवतारयितुं पृच्छति—कस्मात्
पुनरिति । तद्व्य…स्त्वात् ॥ अर्थनिर्वृत्तीति ।
अर्थः पुरुषार्थः । प्रविभक्तस्येति
इतरेभ्यो विशिष्टस्य । संस्कारकारित इति । अदृष्टकारितः ॥ ६८ ॥


सगुणानामिन्द्रियभावात् ॥ ३ । १ । ६९ ॥


शङ्कते—यदि पुनरिन्द्रियस्य गन्ध इति । निराकरोति—तेनैव तस्येति ॥ ६९ ॥


495

तेनैव तस्याग्रहणाच्च ॥ ३ । १ । ७० ॥


तदेतद् ग्रहणकवाक्यं सोपस्कारं व्याचष्टे—यदीन्द्रियं स्वगन्धं गृह्णीयात् ते
तव दर्शने नासाविन्द्रियगन्धः । अथेन्द्रियगन्धः ततो नेन्द्रियग्राह्यः स्यात् ।
कस्मात् नेन्द्रियग्राह्य इन्द्रियगन्ध इत्यत आह—गन्धं च गृह्णदिति । चो हेतौ ।
चात्मसाधनं करणमस्तीति ।
मनस्तु लिङ्गवदात्मनि करणं न केवलमित्युक्तम् ।
तुल्यत्वमापादयितुं सिद्धान्ती पूर्वपक्षिणमनुयुङ्कते—कस्मात् पुनरिदं न देश्यत
इति । पूर्वपक्ष्याह—न देश्यत इति । सिद्धान्तवाद्याह—तुल्यं घ्राणेन स्वस्य
गन्धस्याग्रहणमिति ।
तुल्यतामेवापादयति—एतदप्यदेशनीयमिति ॥ ७० ॥


न शब्दगुणोपलब्धेः ॥ ३ । १ । ७१ ॥


तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥ ३ । १ । ७२ ॥


तद्गुणत्वमेव शब्दगुणत्वमेव दिक्कालयोरिति चेत् ? नाम्नि विवादः
दिक्कालयोर्हि शब्दगुणत्वे सत्यसाधारणगुणयोगित्वेन न परापरव्यतिकरकारणत्वं
पृथिव्यादिवद् भवितुमर्हतीति । तथा च शब्दगुणं परादिप्रत्ययकारणं चाकाशमेवेति
नाम्नि विवादः । दिक्कालौ तु परापरव्यतिकरकारणे कल्पनीयौ ततो व्यतिरिक्तावि
त्यर्थः । अपि चाकाशमिच्छत आकाशप्रत्याख्यानं वा । सामर्थ्यानुपलब्धेरिति ।
रूपादिसाक्षात्कारे हि इन्द्रियाणामिन्द्रियत्वमेव स्वरूपसामर्थ्यम् । तच्चक्षुरादि
द्रव्यस्य दृष्टं न गुणादीनामित्यर्थः ॥ ७२ ॥


॥ इति अर्थपरीक्षाप्रकरणम् ॥
  1. १. १. १४

  2. °शब्दोऽनन्तरवचनः C

  3. तन्त्रं वेति C

  4. °दिप्रतिव्यक्तिनि° C

  5. द्वये C

  6. °ऽग्नौ J

  7. °गुणो व्याख्यातः C

  8. वाच्यम् C

  9. °दन्यसं°C

  10. संयुक्तस्यC

  11. तत् सर्वेषामेव°C

  12. °दिभ्य आप्यादिभ्यःC

  13. तज्जातीयश्चन्द° C

  14. व्यवस्थितिरिति C