1
न्यायवार्त्तिकतात्पर्यटीका

प्रथमाध्यायः

प्रथमाध्याये प्रथमाह्निकम्


विश्वव्यापी विश्वशक्तिः पिनाकी

विश्वेशानो विश्वकृद् विश्वमूर्तिः ।

विश्वज्ञाता विश्वसंहारकारी

विश्वाराध्यो राधयत्वीहितं नः ॥

नमामि धर्मविज्ञानवैराग्यैश्वर्यशालिने ।

निधये वाग्विशुद्धीनामक्षपादाय तायिने ॥

ग्रन्थव्याख्याच्छलेनैव निरस्ताखिलदूषणा ।

न्यायवार्त्तिकतात्पर्यटीकास्माभिर्विधास्यते ॥

इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।

उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥

अभिधेयप्रयोजनसम्बन्धप्रकरणम्


प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद
जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेय
साधिगमः ॥ १ । १ । १ ॥


अथ भगवताऽक्षपादेन निःश्रेयसहेतौ शास्त्रे 1प्रणीते, व्युत्पादिते च भगवता

  1. प्रतिपादितेJ