3 इदं 6सूत्रवाक्यमभिसंबन्धवाक्यम् । प्रमाणादिपदार्थतत्त्वज्ञानादित्यत्र हि 7ज्ञायतेऽ
नेनेति ज्ञानमिति व्युत्पत्त्या तत्त्वज्ञानं शास्त्रमुच्यते । पञ्चम्या च तस्य हेतुत्वम् । न हि
विषघ्नमन्त्रवत् 8स्वरूपमात्रेण तदविवक्षितार्थं निःश्रेयसहेतुरिति पदार्थतत्त्वा
वगमकरणतया शास्त्रमपदिशति9, न तु स्वरूपेण, तेन शास्त्रस्य निःश्रेयसे कर्तव्ये
प्रमाणादितत्त्वावगमोऽवान्तरव्यापार इत्युक्तं भवति । तथा च प्रमाणादिपदार्थतत्त्वं
प्रतिपाद्यम्, प्रतिपादकं च शास्त्रमिति शास्त्रप्रमाणादिपदार्थतत्त्वयोर्ज्ञाप्यज्ञापक
भावश्च10 प्रमाणादिपदार्थतत्त्वज्ञाननिःश्रेयसयोः कार्यकारणभावलक्षणश्च संबन्धः
सूचितो भवति । तदिदमभिधेयसंबन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य ।
11पत्पदार्थतत्त्वज्ञानस्य च यथा निःश्रेयसाधिगमं प्रत्युपयोगस्तथाग्रे निवेदयिष्यते ।
विनिश्चिताप्तभावाश्च मुनेराप्तत्वेन तद्वाक्यात् प्रयोजनादि विनिश्चित्य प्रर्क्त्स्यन्ति,
आप्तत्वाविनिश्चये त्वर्थसंशयात्12 । न खलु कृष्यादावपि विनिश्चितसस्याद्यधिगमानां
प्रवृत्तिः, अन्तरावग्रहादिप्रतिबन्धेन फलानुत्पादस्यापि संभवात् । न च प्रयोजना
दिवाक्याभावेऽपि13 संशयस्य साधकबाधकप्रमाणाभावेन न्यायप्राप्तत्वेन तदभिधान
मनर्थकमिति साम्प्रतम्, विशेषस्मृत्यनपेक्षस्य संशयस्यानुत्पादात् । वाक्यात् तु
विशेषस्मृतिरिति नानर्थक्यम्14


तदेवं प्रथमसूत्रतात्पर्यमुक्त्वा भाष्यस्यादिवाक्यतात्पर्यमाह—प्रमाणतोऽ
र्थप्रतिपत्तावित्येवमादि15 । तस्यानुसन्धानवाक्यम् ।
तस्य शास्त्रस्य निःश्रेय
साधिगमेन सह सूत्रेण घटितस्य । कुतश्चिन्निमित्ताद् विघटनशङ्कायाम् अनु सूत्र
घटनायाः पश्चात् सन्धानं घटनं अनुसन्धानम्, तस्य वाक्यमनुसन्धानवाक्यमिति ।


एवं किलात्र शङ्क्यते—यदशक्यानुष्ठानोपायोपदेशकं तदनर्थकम्, यथा
ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशकं वचनम्16 । तादृशं चेदं शास्त्रमिति । तथा हि

  1. सूत्रं वाक्यम्C

  2. तत्त्वं ज्ञायते…तत्त्वज्ञानम्C

  3. स्वान्वयमा°C

  4. उपदि°C

  5. चकारो नास्तिC

  6. यत् CJ अत्र पदार्थकः पच्छब्दोऽभिप्रेतः ।

  7. °सन्देहात्C

  8. °संशयाभावे°C

  9. नानर्थकम्C

  10. °वित्यादिC

  11. रत्नाहरणोपवाक्यम्C