269 प्रतिपत्त्यनुबन्धिभूताद्1250 विषयादन्यत्र, अनुमानं तु तत्र 1251चान्यत्र च । 1252यदानुमेयोऽग्निरेव
हेयत्वादिभिः परिच्छिद्यतेऽग्निज्ञानेनानुमानेन, यदा तु धूमज्ञानेनाग्निरनुमीयते तदान्यत्र
चेति1253 गमयितव्यम् । शेषमतिरोहितम् ॥ ४१ ॥


॥ इति न्यायोत्तराङ्गलक्षणप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिक
तात्पर्यटीकायां प्रथमाध्याये प्रथमाह्निकम् ॥

  1. °बधीभूताद् J

  2. चान्यत्र Om J

  3. यथा C

  4. °त्रेति C