cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca [YS 4.21]

atha cittaṃ cec cittāntareṇa gṛhyeta buddhibuddhiḥ kena gṛhyate, sāpy anyayā sāpy anyayety atiprasaṅgaḥ. smṛtisaṃkaraś ca, yāvanto buddhibuddhīnām anubhavās tāvatyaḥ smṛtayaḥ prāpnuvanti. tatsaṃkarāc caikasmṛtyanavadhāraṇaṃ ca syād ity evaṃ buddhipratisaṃvedinaṃ puruṣam apalapadbhir vaināśikaiḥ sarvam evākulīkṛtam. te tu bhoktṛsvarūpaṃ yatra kvacana kalpayanto na nyāyena saṃgacchante kecit tu sattvamātram api parikalpyāsti sa sattvo ya etān pañca skandhān nikṣipyānyāṃś ca pratisaṃdadhātīty uktvā tata eva punas trasyanti. tathā skandhānāṃ mahannirvedāya virāgāyānutpādāya praśāntaye guror antike brahmacaryaṃ cariṣyāmīty uktvā sattvasya punaḥ sattvam evāpahnuvate. sāṃkhyayogādayas tu pravādāḥ svaśabdena puruṣam eva svāminaṃ cittasya bhoktāram upayantīti.

katham ---