viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ [YS 4.25]

yathā prāvṛṣi tṛṇāṅkurasyodbhedena tadbījasattānumīyate tathā mokṣamārgaśravaṇena yasya romaharṣāśrupātau dṛśyete tatrāpy asti viśeṣadarśanabījam apavargabhāgīyaṃ karmābhinirvartitam ity anumīyate. tasyātmabhāvabhāvanā svābhāvikī pravartate yasyābhāvād idam uktaṃ svabhāvaṃ muktvā doṣādyeṣāṃ pūrvapakṣe rucir bhavaty aruciś ca nirṇaye bhavati tatrātmabhāvabhāvanā ko+aham āsaṃ katham aham āsaṃ kiṃsvid idaṃ kathaṃsvid idaṃ ke bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma iti. sā tu viśeṣadarśino nivartate kutaḥ cittasyaivaiṣa vicitraḥ pariṇāmaḥ, puruṣas tv asatyām avidyāyāṃ śuddhaś cittadharmair aparāmṛṣṭa iti. tato+asyātmabhāvabhāvanā kuśalasya nivartata iti.