tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ [YS 1.51]

sa na kevalaṃ samādhiprajñāvirodhī prajñākṛtānām api saṃskārāṇāṃ pratibandhī bhavati. kasmāt, nirodhajaḥ saṃskāraḥ samādhijān saṃskārān bādhata iti.

nirodhasthitikālakramānubhavena nirodhacittakṛtasaṃskārāstitvam anumeyam. vyutthānanirodhasamādhiprabhavaiḥ saha kaivalyabhāgīyaiḥ saṃskāraiś cittaṃ svasyāṃ prakṛtāv avasthitāyāṃ pravilīyate. tasmāt te saṃskārāś cittasyādhikāravirodhino na sthitihetavo bhavantīti. yasmād avasitādhikāraṃ saha kaivalyabhāgīyaiḥ saṃskāraiś cittaṃ nivartate, tasmin nivṛtte puruṣaḥ svarūpamātrapratiṣṭho+ataḥ śuddhaḥ kevalo mukta ity ucyata iti.

iti śrīpātañjale sāṃkhyapravacane yogaśāstre śrīmadvyāsabhāṣye prathamaḥ samādhipādaḥ 1.