pratyakṣānumānāgamāḥ pramāṇāni [YS 1.7]

indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam. phalam aviśiṣṭaḥ pauruṣeyaś cittavṛttibodhaḥ. pratisaṃvedī puruṣa ity upariṣṭād upapādayiṣyāmaḥ.

anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yas tadviṣayā sāmānyāvadhāraṇapradhānā vṛttir anumānam. yathā deśāntaraprāpter gatimac candratārakaṃ caitravat, vindhyaś cāprāptir agatiḥ. āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate, śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ. yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate. mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt.