tasya vācakaḥ praṇavaḥ [YS 1.27]

vācya īśvaraḥ praṇavasya. kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti.

sthito+asya vācyasya vācakena saha saṃbandhaḥ. saṃketas tv īśravasya sthitam evārtham abhinayati. yathāvasthitaḥ pitṛputrayoḥ saṃbandhaḥ saṃketenāvadyotyate, ayam asya pitā, ayam asya putra iti. sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate. saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate.

vijñātavācyavācakatvasya yoginaḥ ---