yogaś cittavṛttinirodhaḥ [YS 1.2]

sarvaśabdāgrahaṇāt saṃprajñāto 'pi yoga ity ākhyāyate. cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam.

prakhyārūpaṃ hi cittasattvaṃ rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati. tad eva tamasānuviddham adharmājñānāvairāgyānaiśvaryopagaṃ bhavati. tad eva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānam anuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati.

tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati. tat paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ. citiśaktir apariṇāminy apratisaṃkramā darśitaviṣayā śuddhā cānantā ca sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti. atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi. tadavasthaṃ saṃskāropagaṃ bhavati. sa nirbījaḥ samādhiḥ. na tatra kiṃcit saṃprajñāyata ity asaṃprajñātaḥ. dvividhaḥ sa yogaś cittavṛttinirodha iti.

tadavasthe cetasi viṣayābhāvād buddhibodhātmā puruṣaḥ kiṃsvabhāva iti ---