viśokā vā jyotiṣmatī [YS 1.36]

pravṛttir utpannā manasaḥ sthitinibandhanīty anuvartate. hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit, buddhisattvaṃ hi bhāsvaram ākāśakalpaṃ, tatra sthitivaiśāradyāt pravṛttiḥ sūryendugrahamaṇiprabhārūpākāreṇa vikalpate. tathāsmitāyāṃ samāpannaṃ cittaṃ nistaraṅgamahodadhikalpaṃ śāntam anantam asmitāmātraṃ bhavati. yatredam uktam --- ``tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat saṃprajānīte'' iti. eṣā dvayī viśokā viṣayavatī, asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate. yayā yoginaś cittaṃ sthitipadaṃ labhata iti.