tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YS 1.42]

tadyathā gaur iti śabdo gaur ity artho gaur iti jñānam ity avibhāgena vibhaktānām api grahaṇaṃ dṛṣṭam. vibhajyamānāś cānye śabdadharmā anye+arthadharmā anye vijñānadharmā ity eteṣāṃ vibhaktaḥ panthāḥ. tatra samāpannasya yogino yo gavādyarthaḥ samādhiprajñāyāṃ samārūḍhaḥ sa cec chabdārthajñānavikalpānuviddha upāvartate sā saṃkīrṇā samāpattiḥ savitarkety ucyate.

yadā punaḥ śabdasaṃketasmṛtipariśuddhau śrutānumānajñānavikalpaśūnyāyāṃ samādhiprajñāyāṃ svarūpamātreṇāvasthito 'rthas tatsvarūpākāramātratayaivāvacchidyate. sā ca nirvitarkā samāpattiḥ. tat paraṃ pratyakṣam. tac ca śrutānumānayor bījam. tataḥ śrutānumāne prabhavataḥ. na ca śrutānumānajñānasahabhūtaṃ tad darśanam. tasmād asaṃkīrṇaṃ praṃmāṇāntareṇa yogino nirvitarkasamādhijaṃ darśanam iti. nirvitarkāyāḥ samāpatter asyāḥ sūtreṇa lakṣaṇaṃ dyotyate ---