smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā [YS 1.43]

yā śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhau grāhyasvarūpa.uparaktā prajñā svam iva prajñāsvarūpaṃ grahaṇātmakaṃ tyaktvā padārthamātrasvarūpā grāhyasvarūpāpanneva bhavati sā tadā nirvitarkā samāpattiḥ.

tathā ca vyākyātaṃ tasyā ekabuddhyupakramo hy arthātmāṇupracayaviśeṣātmā gavādir ghaṭādir vā lokaḥ.

sa ca saṃsthānaviśeṣo bhūtasūkṣmāṇāṃ sādhāraṇo dharma ātmabhūtaḥ phalena vyaktenānumitaḥ svavyañjakāñjanaḥ prādurbhavati. dharmāntarasya kapālāder udaye ca tirobhavati. sa eṣa dharmo+avayavīty ucyate. yo+asāv ekaś ca mahāṃś cāṇīṃyaś ca sparśavāṃś ca kriyādharmakaś cānityaś ca tenāvayavinā vyavahārāḥ kriyante.

yasya punar avastukaḥ sa pracayaviśeṣaḥ. sūkṣmaṃ ca kāraṇam anupalabhyam avikalpasya tasyāvayavyabhāvād atadrūpapratiṣṭhaṃ mithyājñānam iti prāyeṇa sarvam eva prāptaṃ mithyājñānam iti. tadā ca samyagjñānam api kiṃ syād viṣayābhāvāt. yad yad upalabhyate tat tad avayavitvenāmnātam. tasmād asty avayavī yo mahattvādivyavahārāpannaḥ samāpatter nirvitarkāyā viṣayī bhavati.