prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam [YS 2.18]

prakāśaśīlaṃ sattvam. kriyāśīlaṃ rajaḥ sthitiśīlaṃ tama iti. ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogaviyogadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve+apy asaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve+api ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo+ayaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti. etad dṛśyam ity ucyate.

tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate. tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti. tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti. tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṃ bhogo bhoktuḥ svarūpāvadhāraṇam apavarga iti. dvayor atiriktam anyad darśanaṃ nāsti. tathā coktam --- ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyann adarśanam anyac chaṅkata iti.

tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti. yathā vijayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate, sa hi tatphalasya bhokteti, evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete, sa hi tatphalasya bhokteti. buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti. etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe+adhyāropitasadbhāvāḥ. sa hi tatphalasya bhokteti.

dṛśyānāṃ guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate ---