tasya hetur avidyā [YS 2.24]

viparyayajñānavāsanety arthaḥ. viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate. sā tu puruṣakhyātiparyavasānāṃ kāryaniṣṭhāṃ prāpnoti, caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate.

atra kaścit paṇḍakopākhyānenodghāṭayati --- mugdhayā bhāryayābhidhīyate --- paṇḍakāryaputra, apatyavatī me bhaginī kimarthaṃ nāma nāham iti, sa tām āha --- mṛtas te+aham apatyam utpādayiṣyāmīti. tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti, vinaṣṭaṃ kariṣyatīti kā pratyāśā. tatrācāryadeśīyo vakti --- nanu buddhinivṛttir eva mokṣo+adarśanakāraṇābhāvād buddhinivṛttiḥ. tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate. tatra cittanivṛttir eva mokṣaḥ, kimartham asthāna evāsya mativibhramaḥ.

heyaṃ duḥkhaṃ heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam ataḥ paraṃ hānaṃ vaktavyam ---